1. Home
  2. /
  3. CBSE
  4. /
  5. Class 12
  6. /
  7. Other Subjects
  8. /
  9. CBSE class 12 Sanskrit...

CBSE class 12 Sanskrit Core New Syllabus 2018-19

myCBSEguide App

myCBSEguide App

Download the app to get CBSE Sample Papers 2023-24, NCERT Solutions (Revised), Most Important Questions, Previous Year Question Bank, Mock Tests, and Detailed Notes.

Install Now

CBSE class 12 Sanskrit Core New Syllabus 2018-19 in PDF format for free download. Sanskrit Core New syllabus for 2018 2019 class 12 CBSE is now available in myCBSEguide app. The curriculum for March 2019 exams is designed by CBSE, New Delhi as per NCERT text books for the session 2018-19.

Download CBSE class 12 Sanskrit Core New Syllabus 2018-19

CBSE class 12 Sanskrit Core New Syllabus 2018-19
कक्षा-XII (अप्रैल 2018-मार्च 2019)

एकम् प्रश्नपत्रम्
अवधिः – होरात्रयम्
पूर्णाङ्काः 100

अस्मिन् प्रश्नपत्रे चत्वारः खण्डाः भविष्यन्तिअङ्काः
खण्डः ‘क’ अपठित-अवबोधनम्10
खण्डः: ‘ख’ रचनात्मककार्यम्15
खण्डः: ‘ग’ अनुप्रयुक्तव्याकरणम्30
खण्डः : “घ”45
(अ) पठित-अवबोधनम् (35 अङ्काः)
(ब) संस्कृतसाहित्येतिहासस्य परिचयः (10 अङ्काः)

प्रतिखण्डे विस्तृतविवरणम्
खण्डः ‘क’ (अपठितावबोधनम्)

अङ्काःकालांशः
80 -100 शब्दपरिमितः एकः सरलः अपठितः गद्यांशः1021
प्रश्नवैविध्यम्
(i) एकपदेन उत्तरम्2
(ii) पूर्णवाक्येन उत्तरम्2
(iii) सर्वनामस्थाने संज्ञाप्रयोगः1
(iv) कर्तृक्रिया-पदचयनम्1
(v) विशेषण-विशेष्य/पर्याय/विलोमादिचनयम्2
(vi) समुचितशीर्षकप्रदानम्2

खण्डः ‘ख’ (संस्कृतेन रचनात्मकं लिखितकार्यम्)

अङ्काःकालांशः
1532
(i) अनौपचरिकं पत्रम्/प्रार्थनापत्रम्5
(ii)  लघुकथा (शब्दसूचीसाहाय्येन, रिक्तस्थानपूर्ति-माध्यमेन)5
(iii) संकेताधारितम् अनुच्छेदलेखनम् ।
(चित्रमधिकृत्य/निर्दिष्टशब्दसूची-साहाय्येन)
5

खण्डः ‘ग’ (अनुप्रयुक्तव्याकरणम्)

अङ्काःकालांशः
(i)पाठाधारिताः सन्धिविच्छेदाः
स्वरसन्धिः, व्यञ्जनसन्धिः, विसर्गसन्धिः च
(2+2+2)=6
(ii)पाठाधारितसमस्तपदानां विग्रहाः
अव्ययीभावः, द्विगुः, द्वन्द्वः, तत्पुरुषः, कर्मधारयः, बहुव्रीहिः च
6
(iii)प्रत्ययाः
अधोलिखितप्रत्यययोगेन वाक्यसंयोजनम्/सङ्केताधारितरिक्तस्थानपूर्तिः
8
(अ) कृत्-क्त, क्तवतु, क्वा, तुमुन्, ल्यप, तव्यत्, अनीयर्, क्तिन्, शतृ, शानच्5
(आ) तद्धित-मतुप, इन्, ठक्, ठञ्, त्व, तल्3
(iv)अन्वितिः – कर्तृ-क्रिया-अन्वितिः/विशेषण-विशेष्य-अन्वितिः5
(v)उपपदविभक्तिप्रयोगः (पाठ्यपुस्तकम् आधृत्य)5

खण्डः “घ”
भागः (i) (पठित-अवबोधनम्)

अङ्काःकालांशः
4594
(अ)अंशत्रयम् 15
(i) एकः गद्यांशः5
(ii) एकः नाट्यांशः5
(iii) एकः पद्यांशः5
प्रश्नवैविध्यम्-
(i) एकपदेन उत्तरम्1
(ii) पूर्णवाक्येन उत्तरम्1
(iii) विशेषण-विशेष्य-अन्वितिः/पर्याय/विलोमादिचयनम्1
(iv) सर्वनामस्थाने संज्ञाप्रयोगः1
(v) कर्तु-क्रिया-पदचयनम्1
(आ)20
(i) उद्धृतांशानां प्रसङ्गसन्दर्भलेखनम् कः कम् कथयति/सन्दर्भग्रन्थस्य लेखकस्य च नामोल्लेखनम्4
(ii) प्रदत्ते भावार्थत्रये शुद्धभावार्थचयनम्/प्रदत्ते भावार्थे रिक्तस्थानपूर्तिः4
(iii) उद्धृतश्लोकानाम् अन्वयेषु रिक्तस्थानपूर्तिः4
(iv) प्रदत्तवाक्यानाम् क्रमयोजनम्4
(v) प्रदत्तपङ्क्षुि प्रसङ्गानुसारं श्लिष्टपदानाम्/पदानाम् अर्थलेखनम्4

खण्डः “घ”
भागः (ii) (सामान्यः संस्कृतसाहित्यपरिचयः) 10

अङ्काःकालांशः
10
1(अ) पाठ्यपुस्तके सङ्कलितपाठ्यांशानां कवीनां कृतीनां संस्कृतेन परिचयः  (1×5)=5
(आ) संस्कृते गद्य-पद्य-नाटकादिविधानां मुख्यविशेषतानां परिचयः5

पुस्तकानि

  1. ऋतिका – द्वितीयः भागः (पाठ्यपुस्तकम्) के.मा.शि.बो.द्वारा प्रकाशितम् ।
  2. व्याकरणसौरभम् (सन्दर्भपुस्तकम्) रा. शै. अनु. प्र. परि. द्वारा प्रकाशितम् ।(संशोधितसंस्करणम्)
  3. रचनानुवादकौमुदी (सन्दर्भपुस्तकम्) कपिलदेवद्विवेदीलिखितम् विश्वविद्यालयप्रकाशनम्, वाराणसी|
  4. संस्कृतसाहित्यपरिचयः (सन्दर्भपुस्तकम्) रा. शै. अनु. प्र. परि. द्वारा प्रकाशितम् ।(संशोधितसंस्करणम्) |
  5. वेदपारिजात (अतिरिक्ताध्ययनार्थम्) रा. शै. अनु. प्र. परि. द्वारा प्रकाशितम् ।

Download CBSE Syllabus of Class 12th

myCBSEguide App

Test Generator

Create question paper PDF and online tests with your own name & logo in minutes.

Create Now
myCBSEguide App

myCBSEguide

Question Bank, Mock Tests, Exam Papers, NCERT Solutions, Sample Papers, Notes

Install Now

Leave a Comment