1. Home
  2. /
  3. CBSE
  4. /
  5. Class 11
  6. /
  7. Other Subjects
  8. /
  9. CBSE class 11 Sanskrit...

CBSE class 11 Sanskrit Core New Syllabus 2018-19

myCBSEguide App

myCBSEguide App

Download the app to get CBSE Sample Papers 2023-24, NCERT Solutions (Revised), Most Important Questions, Previous Year Question Bank, Mock Tests, and Detailed Notes.

Install Now

CBSE class 11 Sanskrit Core New Syllabus 2018-19 in PDF format for free download. Sanskrit Core syllabus for 2018 2019 class 11 CBSE is now available in myCBSEguide app. The curriculum for March 2019 exams is designed by CBSE, New Delhi as per NCERT text books for the session 2018-19.

Download CBSE class 11 Sanskrit Core New Syllabus 2018-19

CBSE class 11 Sanskrit Core New Syllabus 2018-19
पाठ्यक्रमः परीक्षानिर्देशाश्च (2018-2019)

अवधिः – होरात्रयम्
पूर्णाङ्काः 100

स्मिन् प्रश्नपत्रे चत्वारो भागाः भविष्यन्ति ।अङ्काः
अ भागः “‘क” अपठित-अवबोधनम्10
भागः “ख” रचनात्मककार्यम्15
भागः “ग” अनुप्रयुक्तव्याकरणम्25
भागः “घ”50
(अ) पठित-अवबोधनम् (35 अङ्काः)
(ब) संस्कृतसाहित्येतिहासस्य परिचयः (15 अङ्काः)

प्रतिखण्डे विस्तृतविवरणम् । भागः ‘क’ अपठित-अवबोधनम्

80-100 शब्दपरिमितः एकः सरलः अपठितः गद्यांशः ।अङ्काः (10)कालांशाः(20)
प्रश्नवैविध्यम्
i. एकपदेन उत्तरम्2
ii. पूर्णवाक्येन उत्तरम्4
iii. वाक्ये कर्तृक्रिया-पदचयनम् , सर्वनामस्थाने संज्ञाप्रयोगः, विशेषण विशेष्य/पर्याय/विलोमादिचयनम्2
iv. समुचितशीर्षकलेखनम्2

भागः ‘ख’ रचनात्मक कार्यम्

अङ्काः(15)कालांशाः(30)
1. औपचारिकम् अनौपचारिकं पत्रम्/ प्रार्थनापत्रम् (पूर्ण पत्रं लेखनीयम्)5
2. लघुकथा (शब्दसूचीसाहाय्येन, रिक्तस्थानपूर्ति-माध्यमेन)/वार्तालापे एकपक्षपूरणम्5
3. हिन्दीभाषायाम् आङ्ग्लभाषायां वा लिखितानां पञ्चसरलवाक्यानां संस्कृतभाषया अनुवादः।5

भागः ‘ग’ अनुप्रयुक्तव्याकरणम्

अङ्काः(25)कालांशाः(60)
1.प्रत्ययाः – क्त, क्तवतु , क्त्वा, तुमुन्, ल्यप, तव्यत्,अनीयर् ।4
2.सन्धिः – पाठ्यपुस्तके प्रयुक्तपदानां सन्धिविच्छेदः सन्धिकरणं च।3
स्वरसन्धिः – दीर्घः ,गुणः , वृद्धिः, यण, अयादि, प्रकृतिभावः ।
व्यञ्जनसन्धिः – श्रुत्वम्, टुत्वम्, जश्त्वम्, षत्वम्, णत्वविधानम्, अनुस्वारः, परसवर्ण।
विसर्गसन्धिः – सत्वम्, उत्वम्, रुत्वम्, लोपः, विसर्गस्थाने सु, श, षु ।
3.शब्दरूपाणि – विभक्त्यनुसारं वाक्यप्रयोगः ।3
अजन्ताः – बालक,फल, रमा, कवि, पति, मति, वारि, नदी, शिशु, धेनु, मधु, वधू, पितृ, मातृ, कर्तृ, एवं समानान्तरप्रयोगाः ।
हलन्ताः – राजन्, गच्छन्, भवत्, आत्मन,विद्वसु, चन्द्रमस्, वाच् एवं समानान्तरप्रयोगाः ।
सर्वनामशब्दाः- सर्व, यत्, तत्, किम्, इदम्, (त्रिषु लिङ्गेषु) अस्मद्, युष्मद् ।
सङ्ख्यावाचकशब्दाः – एकसङ्ख्यातः पञ्चसङ्ख्यापर्यन्तम् (त्रिषु लिङ्गेषु) ।
4.धातुरूपाणि – लट्,लृट्, लोट्, लङ्, विधिलिङ् इति पञ्चलकारेषु अधोलिखितधातूनां वाक्येषु प्रयोगः ।3
रस्मैपदिनः – भू, पठ्, गम्, लिखु, पा, स्था, दृश, अस्, कथ, भक्ष, घ्रा, क्रुध, हनु, श्रु, नृत, स्पृश, चुर्, कथ् ।
आत्मनेपदिनः – लभ्, सेव, मुद्, याच् ।\
उभयपदिनः – कृ, ह, क्री, ग्रह्, शक्, (केवलं लट्-लुट्-लकारयोः)
5.कारक-उपपदविभक्तिप्रयोगः5
6.सामान्यं वाच्य-परिवर्तनम् (लट्-लकारे, क्त-क्तवतु-प्रत्यययोः माध्यमेन भूतकालार्थे च)3
7.अशुद्धि-संशोधनम् (लिङ्ग-वचन-पुरुष-विभक्ति-कालाधारितम्)4

भागः ‘घ’ (i) पठित-अवबोधनम्

अङ्काः(50) कालांशाः(85)
(अ) पठित-अवबोधनम्35
1.अंशत्रयम् ।15
एकः गद्यांशः, एकः पद्यांशः, एकः नाट्यांशः च ।(5+5+5)
पाठ्यांश-आधारित प्रश्नवैविध्यम्1
एकपदेन उत्तरम्2
पूर्णवाक्येन उत्तरम्
विशेषण-विशेष्य/पर्याय/विलोमादिचयनम्, वाक्ये कर्तृक्रिया-पदचयनम् , सर्वनामस्थाने संज्ञाप्रयोगः
2.उद्धृतांशम् अधिकृत्य कः कं प्रति कथयति इति निरूपणम् /सन्दर्भग्रन्थस्य लेखकस्य च नामोल्लेखनम्।4
3.भावार्थलेखनम् / प्रदत्ते भावार्थत्रये शुद्धभावार्थचयनम् ।4
4.प्रदत्तेषु अन्वयेषु रिक्तस्थानपूर्तिः / प्रश्नपत्रात भिन्नं पाठ्यपुस्तकस्य श्लोकमेकं लिखित्वा
भावार्थलेखनम् ।
4
5.प्रदत्तवाक्यांशानां सार्थकं संयोजनम् ।4
6.प्रदत्तपङ्क्षुि प्रसङ्गानुसारं पदानाम् अर्थलेखनम् ।4

भागः ‘घ’ (i) संस्कृत-साहित्येतिहासस्य सामान्यः परिचयः

अङ्काः(15)कालांशाः(25)
संस्कृतेन वस्तुनिष्ठ/अतिलघूत्तरप्रश्नमाध्यमेन अधोलिखितसंस्कृतसाहित्यविषयकः परिचयः
1.संस्कृतशब्दस्य व्युत्पत्तिः परिभाषा च ।2
2.वेदः, उपनिषद्, पुराणम्,स्मृतिः, रामायणम्, महाभारतम् ।5
3.गद्यकाव्यम्, पद्यकाव्यम्, चम्पूकाव्यम् ।4
4.नाटकम्, प्रमुखनाट्यतत्त्वानां प्रदत्तपरिभाषासु शुद्धपरिभाषाचयनम्4

निर्धारितपुस्तकानि

  • भास्वती – प्रथमो भागः (पाठ्यपुस्तकम्) रा. शै. अनु. प्र. परि. द्वारा प्रकाशितम् ।
  • व्याकरणसौरभम् (संशोधितसंस्करणम्) रा. शै. अनु. प्र. परि. द्वारा प्रकाशितम् ।
  • रचनानुवादकौमुदी (साहायकपुस्तकम्) कपिलदेवद्विवेदीलिखितम् विश्वविद्यालयप्रकाशनम्, वाराणसी ।
  • संस्कृतसाहित्यपरिचयः (सन्दर्भपुस्तकम्) (संशोधितसंस्करणम्) रा. शै. अनु. प्र. परि. द्वारा प्रकाशितम् ।
  • वेदपारिजात (अतिरिक्ताध्ययनार्थम्) रा. शै. अनु. प्र. परि. द्वारा प्रकाशितम् ।

Download CBSE Syllabus of Class 11th

myCBSEguide App

Test Generator

Create question paper PDF and online tests with your own name & logo in minutes.

Create Now
myCBSEguide App

myCBSEguide

Question Bank, Mock Tests, Exam Papers, NCERT Solutions, Sample Papers, Notes

Install Now

Leave a Comment