1. Home
  2. /
  3. CBSE
  4. /
  5. Class 12
  6. /
  7. Other Subjects
  8. /
  9. CBSE Syllabus for Class...

CBSE Syllabus for Class 12 Sanskrit Elective 2019-20

myCBSEguide App

myCBSEguide App

Download the app to get CBSE Sample Papers 2023-24, NCERT Solutions (Revised), Most Important Questions, Previous Year Question Bank, Mock Tests, and Detailed Notes.

Install Now

CBSE Syllabus of Class 12 Sanskrit – in PDF

CBSE Syllabus for Class 12 Sanskrit Elective 2019-20 contains all the topics of this session. myCBSEguide provides you latest Syllabus of Class 12. Sanskrit is the classical language of Indian and the liturgical language of Hinduism, Buddhism, and Jainism. Student can Download Latest CBSE Syllabus for class 12 in PDF format is now available in myCBSEguide mobile app. The curriculum for March 2020 exams is designed by CBSE, New Delhi as per NCERT textbooks for the session 2019-20.

CBSE Syllabus for class 12 Sanskrit Elective 2019-20

Download as PDF

CBSE Syllabus Class 12 Sanskrit Elective

पाठ्यक्रमः परीक्षानिर्देशाश्च

प्रश्नपत्रम्

अवधिः – होरात्रयम्
पूर्णाङ्काः 80+20

अस्मिन् प्रश्नपत्रे चत्वारो भागाः भविष्यन्ति।

भागः ‘क’ अपठित-अवबोधनम् (10 अङ्काः)
भागः ‘ख’ रचनात्मककार्यम् (15 अङ्काः)
भागः ‘ग’ पठित-अवबोधनम् , संस्कृतसाहित्येतिहासस्य परिचयः। (40 अङ्काः)
भागः ‘घ’ छन्दोऽलङ्कार-परिचयः (15 अङ्काः)
भागः ‘ङ’ आन्तरिकमूल्यङ्कनम् (20 अङ्काः)


प्रतिभागं विस्तृतविवरणम्

भागः ‘क’ अपठित-अवबोधनम्
(अङ्काः 10) (कालांशाः 32)

1. 80-1000 शब्दपरिमितः एकः सरलः अपठितः गद्यांशः। (10)
प्रश्नवैविध्यम्

  1. एकपदेन उत्तरम् (प्रश्नद्वयम्) (2)
  2. पूर्णवाक्येन उत्तरम् (प्रश्नद्वयम्) (4)
  3. समुचितशीर्षकप्रदानम् (1)
  4. भाषा-सम्बद्धकार्यम् – सर्वनामप्रयोगः/संज्ञाप्रयोगः, विशेषण-विशेष्यप्रयोगः/शब्दार्थचयनम्/विलोमादिचयनम्,कर्तृ-क्रिया-पदचयनम् (3)

भागः ‘ख’ रचनात्मकं कार्यम्
(अङ्काः 15) (कालांशाः 32)

  1. प्रदत्तपदैः वाक्यनिर्माणम् (पञ्चपदानि आधृत्य पञ्चवाक्यानि) (5)
  2. सङ्केताधारितम् अनुच्छेदलेखनम् (प्रदत्ततथ्यसाहाय्येन) (5)
  3. हिन्दीभाषायाम् आङ्ग्लभाषायां वा लिखितानां पञ्चसरलवाक्यानां संस्कृतभाषया अनुवादः (5)

भागः ‘ग’ पठित-अवबोधनम्
(अङ्काः 40) (कालांशाः 105)

पठित-अवबोधनम्

  1. अंशत्रयम् (15)
    एकः गद्यांशः, एकः पद्यांशः, एकः नाट्यांशः च। (5+5+5)
    पाठ्यांश-आधारित प्रश्नवैविध्यम्
    एकपदेन उत्तरम् (2)
    पूर्णवाक्येन उत्तरम् (1½x2=3)
  2. पाठप्रसङ्गानुसारं शब्दार्थलेखनम् (2)
  3. कथनानि आश्रित्य प्रश्ननिर्माणम् (4)
  4. भावार्थलेखनम् (3)
  5. अन्वयलेखनम् (3)
  6. पाठ्यपुस्तकम् आधारितं भाषिककार्यम् (1×5=5)
    • कर्तृ-क्रियापदचयनम्।
    • विशेषण-विशेष्यचयनम्।
    • सर्वनामसंज्ञाप्रयोगः।
    • पाठः वाक्यं वा कस्मात् ग्रन्थात् गृहीतः क्श्वास्य लेखकः।
    • कः कं कथयति।
  7. संस्कृतसाहित्येतिहासः (8)

भागः ‘घ’ छन्दोऽलंकारपरिचयः
(अङ्काः 15) (कालांशाः 41)

    1. लघुयुक्तविवेकः (2)
    2. अधोलिखितछन्दसा सोदाहरणम् सामान्यज्ञानम् (3)
      छन्दांसि – अनुष्टुप्, उपजाति, वंशस्थ,वसन्ततिलका, मालिनी, शिखरिणी, शार्दूलविक्रीडितम्, मन्दाक्रान्ता। (प्रदत्तश्लोकेषु छन्दसः अभिज्ञानमाध्यमेन, प्रदत्तपरिभाषासु रिक्तस्थानपूर्तिमाध्यमेन च परीक्षणम्)
  1. श्लोकेषु छन्दसंज्ञानम् (3)
  2. अधोलिखित-अलंकाराणाम् उदाहरणसहितलक्षणम्। (7)
    1. शब्दालङ्काराः – अनुप्रासः, यमकः, श्लेषः (2)
    2. अर्थालङ्काराः –
      • उपमा , रूपकम्, उत्प्रेक्षा, अर्थान्तरन्यासः। (3)
      • प्रदत्तश्लोकेषु अलंकारस्य अभिज्ञानमाध्यमेन परीक्षणम्। (2)

भागः ‘ङ’ आन्तरिक-मूल्यङ्कनम् (20 अङ्काः)

  1. परियोजनाकार्यम् – (10 अङ्काः)
  2. गतिविधयः – (10 अङ्काः)

उद्देश्यानि-

  • छात्राणां विविध-जीवन-कौशलानां विकासः।
  • छात्राः समाजस्य विविध-समस्याः ज्ञात्वा समाधाने समर्थाः स्युः।
  • गवेषणात्मक-चिन्तनशक्तेः विकासः।
  • संस्कृत-जगतः समस्यानां सम्मुखीकरणम्।
  • छात्राणां सृजनात्मकक्षमतायाः विकासः।
  • श्रवण-भाषण-पठन-लेखनकौशलानां विकासः।
  • आत्मविश्वासस्य संवर्धनम्।

1. परियोजना-कार्यम् (10 अङ्काः)

  • मिथ्यावार्तायाः (Fake News) दुष्प्रभावाः।
  • अध्ययने अन्तर्जालस्य उपयोगिता
  • संस्कृतं व्यवहारभाषां कर्तुं समस्या समाधानञ्च।
  • “सोशलमीडिया” इत्यस्य सदुपयोगः।
  • भारतीयसंस्कृतौ वैज्ञानिकचिन्तनम्।
  • स्वक्षेत्रे जायमानस्य प्रदूषणस्य कारणानि समाधानञ्च।
  • स्वक्षेत्रे स्वच्छभारताभियानस्य स्थितिः।
  • संस्कृताध्ययनं प्रति छात्राणाम् उदासीनतायाः कारणानि तन्निराकरणोपायाश्च।
  • आयुष्मद्भारतम्’ इति सर्वकारीय-योजनाविषये लाभार्थिनां जागरूकतायाः विश्लेषणम्।

2. श्रवण-भाषण-कौशलम् (05 अङ्काः)

  • कथा
  • संवादः/ वार्तालापः
  • भाषणम्
  • नाटकम्
  • वार्ताः
  • आशुभाषणम्
  • वार्तावलिः (समूहचर्चा)
  • संस्कृतगीतानि
  • श्लोकोच्चारणम्

3. लेखन-कौशलम् (05 अङ्काः)

  • विविधविषयान् आधृत्य मौलिकलेखनम्
  • यथा- माता, पिता, गुरुः, पर्यावरणम्, विद्या, योगः समयस्य सदुपयोगः , शिक्षा, अनुशासनम् इत्यादयः।
  • शैक्षिकभ्रमणस्य संस्कृतेन प्रतिवेदनलेखनम्।
  • दैनन्दिनीलेखनम्
  • सङ्केताधारितं कथालेखनम्।
  • श्रुतलेखः

अवधातव्यम्-

  1. उपर्युक्त परियोजनाकार्याणि गतिविधयश्च उदाहरणरूपेण प्रदत्ताः सन्ति। एतदतिरिच्य एतादृशाः अन्यविषयाः अपि भवितुमर्हन्ति।
  2. केन्द्रिय-माध्यमिक-शिक्षा-बोर्ड (CBSE) इत्यस्य प्रपत्रसङ्ख्या (Circular No.)- Acad-11/2019 इत्यनुसारम् 2019-2020 इति सत्रस्य आदर्शप्रश्नपत्रे वार्षिकप्रश्नपत्रे च 20 अङ्कानां वस्तुनिष्टाः प्रश्नाः भविष्यन्ति।

पुस्तकानि

 

  • शाश्वती – द्वितीयः भागः (पाठ्यपुस्तकम्) रा. शै. अनु. प्र. परि. द्वारा प्रकाशितम्।
  • व्याकरणसौरभम् (संशोधितसंस्करणम्) रा. शै. अनु. प्र. परि. द्वारा प्रकाशितम्। (सहायकपुस्तकम्)
  • हायर संस्कृत ग्रामर (एम् आर् कालेलिखितम्)।
  • रचनानुवादकौमुदी (सहायकपुस्तकम्) कपिलदेवद्विवेदीलिखितम् विश्वविद्यालयप्रकाशनम्, वाराणसी।
  • संस्कृतसाहित्यपरिचयः (सन्दर्भपुस्तकम्) (संशोधितसंस्करणम्) रा. शै. अनु. प्र. परि. द्वारा प्रकाशितम्।

Download CBSE Syllabus of Class 12th

myCBSEguide App

Test Generator

Create question paper PDF and online tests with your own name & logo in minutes.

Create Now
myCBSEguide App

myCBSEguide

Question Bank, Mock Tests, Exam Papers, NCERT Solutions, Sample Papers, Notes

Install Now

Leave a Comment