1. Home
  2. /
  3. CBSE
  4. /
  5. Class 10
  6. /
  7. Other Subjects
  8. /
  9. CBSE Class 10 Sanskrit...

CBSE Class 10 Sanskrit अपठित गद्यांश Extra Questions

myCBSEguide App

myCBSEguide App

Download the app to get CBSE Sample Papers 2023-24, NCERT Solutions (Revised), Most Important Questions, Previous Year Question Bank, Mock Tests, and Detailed Notes.

Install Now

CBSE Class 10 Sanskrit अपठित गद्यांश Extra Questions. myCBSEguide has just released Chapter Wise Question Answers for class 10 Sanskrit.  There chapter wise Practice Questions with complete solutions are available for download in myCBSEguide website and mobile app. These Extra Questions with solution are prepared by our team of expert teachers who are teaching grade in CBSE schools for years. There are around 4-5 set of solved Sanskrit Extra questions from each and every chapter. The students will not miss any concept in these Chapter wise question that are specially designed to tackle Board Exam. We have taken care of every single concept given in CBSE Class 10 Sanskrit syllabus and questions are framed as per the latest marking scheme and blue print issued by CBSE for Class 10.

CBSE Class 10 Sanskrit Practice Questions

Download as PDF

Class 10 Sanskrit Chapter 1 Important Questions

अपठित गद्यांश


  1. अधोलिखितं अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् संस्कृतेन उत्तरत।
    ‘रामायणम् इतिहासः, न तु पुराणम्’ इति हि भारतीया श्रद्धा। या घटना प्रवृत्ता तां विवृणोति इतिहासः। किन्तु पुराणं तथा न। भक्तिश्रद्धादीनाम् उत्पादनाय कथा कल्पते तत्र। पुराणेषु अपि क्वचित् ऐतिहासिकाः अंशाः समाविष्टाः भवन्ति इति तु अन्यद् एतत्। इतिहासग्रन्थे तु यत् वर्यते तत् समग्र वास्तविकं भवति। वर्णनादिषु कविकल्पना स्यात् चेदपि वृत्तं तु वास्तविकमेव। रामायणमहाभारतयोः ऐतिहासिकताविषये पारम्परिकाणां न सन्देहः कदापि।
    किन्तु आधुनिकाः इतिहासपुराणयोः भेदस्य अवगमने (ज्ञातुम्) असमर्थाः सन्ति। येन कथा वय॑ते विस्तरेण, सः सर्वोऽपि ग्रन्थराशिः पुराणतुल्यः एव इति तेषां मतम् अस्ति। अतः ते रामायणस्य ऐतिहासिकताविषये प्रमाणम् अपेक्षन्ते। तद्विषये मान्येन पुष्कर भटनागर वर्येण कश्चन सफलः प्रयासः कृतः अस्ति। आधुनिकं तन्त्रांशम् (Software) उपयुज्य सः रामायणे वर्णिताः खगोलीयघटनाः वास्तविकाः एव इति सप्रमाणं निरूपितवान् अस्ति।

    1. एकपदेन उत्तरत- 
      1. रामायणम् किम्?
      2. या घटना प्रवृत्ता तां कः विवृणोति?
    2. पूर्णवाक्येन उत्तरत- 
      1. किन्तु आधुनिकाः कस्मिन् असमर्थाः सन्ति?
      2. पुराणेषु का कल्पते?
    3. भाषिककार्यम्- 
      1. ‘आधुनिकं तन्त्रांशम्’। अनयोः पदयोः विशेष्यपदं किम्?
        (क) आधुनिकम्
        (ख) तन्त्रांशम्
        (ग) तन्त्रांशः
        (घ) आधुनिकः
      2. अनुच्छेदे ‘कल्पते’ इति क्रियायाः कर्तृपदं किम्?
        (क) उत्पादनाय
        (ख) भक्तिश्रद्धादीनाम्
        (ग) तत्र
        (घ) कथा
      3. ‘उपयोगं कृत्वा’ अनयोः पदयोः स्थाने कि पदम् अनुच्छेदे प्रयुक्तम्?
        (क) उपयुज्य (ख) अपेक्षन्ते (ग) उपयोगाय (घ) प्रयुज्य
    4. उपरिलिखितस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।

अपठित गद्यांश


Answer

    1. (i) इतिहासः
      (ii) इतिहासः
    2. (i) किन्तु आधुनिकाः इतिहासपुराणयोः भेदस्य अवगमने (ज्ञातुम्) असमर्थाः सन्ति।
      (ii) पुराणेषु भक्तिश्रद्धादीनाम् उत्पादनाय कथा कल्पते।
    3. (i) (ख) तन्त्रांशम्
      (ii) (घ) कथा
      (iii) (क) उपयुज्य
    4. ऐतिहासिक काव्यं रामायणम्।

CBSE Chapter Wise Important Questions for Class 10 Sanskrit

  1. अपठित गद्यांश
  2. पत्र लेखन
  3. चित्र वर्णन
  4. अनुच्छेद लेखन
  5. विलोम तथा पर्याय
  6. संस्कृत अनुवाद
  7. सन्धि
  8. समासः
  9. प्रत्ययाः
  10. वाच्य परिवर्तनम्
  11. समयलेखनम्
  12. अव्ययपदानि
  13. अशुद्धि संशोधनम्
  14. शुचिपर्यावरणम्
  15. बुद्धिर्बलवती सदा
  16. व्यायामः सदा पथ्यः
  17. शिशुलालनम्
  18. जननी तुल्यवत्सला
  19. सुभाषितानि
  20. सौहार्दै प्रकृतेः शोभा
  21. विचित्रः साक्षी
  22. सूक्तयः
  23. भूकम्पविभीषिका (Deleted)
  24. प्राणेभ्योऽपि प्रियः सुहृत्
  25. अन्योक्तयः (Deleted)
myCBSEguide App

Test Generator

Create question paper PDF and online tests with your own name & logo in minutes.

Create Now
myCBSEguide App

myCBSEguide

Question Bank, Mock Tests, Exam Papers, NCERT Solutions, Sample Papers, Notes

Install Now

Leave a Comment