1. Home
  2. /
  3. CBSE
  4. /
  5. Class 10
  6. /
  7. Other Subjects
  8. /
  9. पत्र लेखन Class 10...

पत्र लेखन Class 10 Sanskrit Important Questions

myCBSEguide App

myCBSEguide App

Download the app to get CBSE Sample Papers 2023-24, NCERT Solutions (Revised), Most Important Questions, Previous Year Question Bank, Mock Tests, and Detailed Notes.

Install Now

पत्र लेखन Class 10 Sanskrit Important Questions. myCBSEguide has just released Chapter Wise Question Answers for class 10 Sanskrit. There chapter wise Practice Questions with complete solutions are available for download in myCBSEguide website and mobile app. These Extra Questions with solution are prepared by our team of expert teachers who are teaching grade in CBSE schools for years. There are around 4-5 set of solved Sanskrit Extra questions from each and every chapter. The students will not miss any concept in these Chapter wise question that are specially designed to tackle Board Exam. We have taken care of every single concept given in CBSE Class 10 Sanskrit syllabus and questions are framed as per the latest marking scheme and blue print issued by CBSE for Class 10.

CBSE Class 10 Sanskrit Practice Questions

Download as PDF

Class 10 Sanskrit Chapter 2 Important Questions

पत्र लेखन


  1. सुकन्या कोलकातानगरे छात्रावासे निवसति। सा विद्यालयतः शैक्षिकभ्रमणाय भुवनेश्वरं गन्तुम् इच्छति। एतद. र्थम् अनुमतिं राशिं च प्राप्तुं सा नवदिल्लीस्थं पितरं प्रति पत्रम् एकं लिखति। मञ्जूषातः पदानि विचित्य पत्रे रिक्तस्थानानि पूरयन्तु।

    छात्रावासः
    राजकीयः विद्यालयः
    (i)_________
    तिथिः 25-2-20XX

    माननीयाः (ii)__________,
    सादरं प्रणमामि।
    भवतः पत्रं प्राप्तम्। मम (iii)_________ परीक्षा समाप्ता। परीक्षापत्राणि अतिशोभनानि जातानि। यावत् परीक्षापरिणामः न आगच्छति तावत् आगामिमासस्य प्रथमसप्ताहे (iv)_________ विद्यालयस्य अध्यापिकाः अस्मान् शैक्षिक भ्रमणाय (v)_________ नेष्यन्ति। अहम् अपि ताभिः (vi)_________ गन्तुम् इच्छामि। एतदर्थम् मया कक्षाध्यापिकायै (vii)_________ रूप्यकाणि दातव्यानि सन्ति। अतः यदि अनुमतिः (viii)_________ तर्हि अहम् अपि गच्छेयम्। ज्ञानवर्धनार्थम् एतत् अतिरिच्य अवसरं च पश्यामि। अतः कृपया उपर्युक्तां राशिं प्रेषयित्वा माम् अनुगृहीतां कुर्वन्तु।
    सर्वेभ्यः मम (ix)_________ निवेदनीयाः।

    भवतां प्रिया (x)_________
    सुकन्या
    मञ्जूषाः- प्रणामाः, सह, कोलकातातः, स्यात्, पञ्चशतम्, पितृवर्याः, 110019, भुवनेश्वरम्, प्रथमसत्रीया, मम, पुत्री
  2. अस्वस्थतायाः हेतोः दिनद्वयस्य अवकाशार्थम् प्रधानाचार्य प्रति लिखिते प्रार्थनापत्रे मजूषायाः पदानि चित्वा रिक्तस्थानानि पूरयत-

    परीक्षाभवनम्

    आदरणीयाः (i)________।
    विषय- अवकाशप्राप्तये निवेदनम्।
    सविनयं (ii)________ अस्ति यत् अहं (iii)________ आक्रान्तः अस्मि। एतस्मात् कारणात् विद्यालयम् आगन्तुम् (iv)________ अस्मि। अतः मह्यम् (v)________ अवकाशं प्रदाय (vi)________ अनुगृह्णन्तु। एतयोः दिवसयोः अध्ययनस्य या (vii)________ भविष्यति ताम् (viii)________ यतिष्ये। (ix)________

    भवदीयः
    शिष्यः
    क, ख, ग

    तिथिः (x)________

    मञ्जूषा- दूरीकर्तुम्, हानिः, धन्यवादः, दिनद्वयस्य, प्रधानाचार्याः, असमर्थः, माम्, तीव्रज्वरेण, निवेदनम्, 20-8-20…

पत्र लेखन


Answer

  1. i. कोलकातातः, ii. पितृवर्याः, iii. प्रथमसत्रीया, iv. मम, v. भुवनेश्वरम्, vi. पञ्चशतम्, vii. स्यात्, viii. प्रणामाः, ix. पुत्री, x. 110019
  2. i. प्रधानाचार्याः, ii. निवेदनम्, iii. तीव्रज्वरेण, iv. असमर्थः, v. दिनद्वयस्य, vi. माम्, vii. हानिः, viii. दूरीकर्तुम्, ix. धन्यवादः, x. 20-8-20….

CBSE Chapter Wise Important Questions for Class 10 Sanskrit

  1. अपठित गद्यांश
  2. पत्र लेखन
  3. चित्र वर्णन
  4. अनुच्छेद लेखन
  5. विलोम तथा पर्याय
  6. संस्कृत अनुवाद
  7. सन्धि
  8. समासः
  9. प्रत्ययाः
  10. वाच्य परिवर्तनम्
  11. समयलेखनम्
  12. अव्ययपदानि
  13. अशुद्धि संशोधनम्
  14. शुचिपर्यावरणम्
  15. बुद्धिर्बलवती सदा
  16. व्यायामः सदा पथ्यः
  17. शिशुलालनम्
  18. जननी तुल्यवत्सला
  19. सुभाषितानि
  20. सौहार्दै प्रकृतेः शोभा
  21. विचित्रः साक्षी
  22. सूक्तयः
  23. भूकम्पविभीषिका (Deleted)
  24. प्राणेभ्योऽपि प्रियः सुहृत्
  25. अन्योक्तयः (Deleted)
myCBSEguide App

Test Generator

Create question paper PDF and online tests with your own name & logo in minutes.

Create Now
myCBSEguide App

myCBSEguide

Question Bank, Mock Tests, Exam Papers, NCERT Solutions, Sample Papers, Notes

Install Now

2 thoughts on “पत्र लेखन Class 10 Sanskrit Important Questions”

  1. PLEASE CHECK THE ANSWER OF THE 1ST OUESTION OF PATRA LEKNAM. I HAVE CHECKED IT AND SUPPOSED THAT THE ANSWER IS WRONG.
    REGARD
    STUDENT OF X A

Leave a Comment