1. Home
  2. /
  3. CBSE
  4. /
  5. Class 11
  6. /
  7. Other Subjects
  8. /
  9. CBSE class 11 Sanskrit...

CBSE class 11 Sanskrit Elective New Syllabus 2018-19

myCBSEguide App

myCBSEguide App

Download the app to get CBSE Sample Papers 2023-24, NCERT Solutions (Revised), Most Important Questions, Previous Year Question Bank, Mock Tests, and Detailed Notes.

Install Now

CBSE class 11 Sanskrit Elective New Syllabus 2018-19 in PDF format for free download. Sanskrit Elective syllabus for 2018 2019 class 11 CBSE is now available in myCBSEguide app. The curriculum for March 2019 exams is designed by CBSE, New Delhi as per NCERT text books for the session 2018-19.

Download CBSE class 11 Sanskrit Elective New Syllabus 2018-19

CBSE class 11 Sanskrit Elective New Syllabus 2018-19
कक्षा-XI प्रश्नपत्रम्

अवधिः – होरात्रयम्
पूर्णाङ्काः 100

अस्मिन् प्रश्नपत्रे चत्वारो भागाः भविष्यन्ति ।अङ्काः
भागः ‘क’ अपठित-अवबोधनम्10
भागः ‘ख’ रचनात्मककार्यम्10
भागः ‘ग’ अनुप्रयुक्तव्याकरणम्30
भागः ‘घ’50
(अ) पठित-अवबोधनम् (40)
(ब) संस्कृतसाहित्येतिहासस्य परिचयः (10)

प्रतिखण्डे विस्तृतविवरणम्
भागः ‘क’ अपठित-अवबोधनम्

80-100 शब्दपरिमितः एकः सरलः अपठितः गद्यांशः ।अङ्काः(10)कालांशाः(21)
प्रश्नवैविध्यम्
i. एकपदेन उत्तरम्2
ii. पूर्णवाक्येन उत्तरम्2
iii. सर्वनामस्थाने संज्ञाप्रयोगः,
कर्तृक्रिया-अन्वितिः
विशेषण-विशेष्य/पर्याय/विलोमादिचयनम्,
कर्तृ-क्रिया-पदचयनम्
4
iv. समुचितशीर्षकलेखनम्2

भागः ‘ख’ रचनात्मक कार्यम्

अङ्काः(10)कालांशाः(21)
1.औपचारिकम् अनौपचारिकं वा पत्रम् (पूर्ण पत्रं लेखनीयम्)5
2.सङ्केताधारितम् अनुच्छेदलेखनम् ।
अथवा
हिन्दीभाषायाम् आङ्ग्लभाषायां वा लिखितानां वाक्यानां संस्कृतभाषया अनुवादः
5

भागः ‘ग’ अनुप्रयुक्तव्याकरणम्

अङ्कः(30)कालांशाः(63)
1.वर्णानाम् उच्चारणस्थानानि2
2.सन्धिः -सन्धिविच्छेदः सन्धिकरणं च। अधोलिखितसन्धिनियमान् आधृत्य वाक्येषु प्रयोगः3
स्वरसन्धिः – दीर्घः गुणः , वृद्धिः, यण, अयादि, पूर्वरूपम्।
व्यञ्जनसन्धिः – श्रुत्वम्, ष्टुत्वम्, षत्वम्, णत्वविधानम्, चम्,आगमः, मोऽनुस्वारः,परसवर्ण।
विसर्गसन्धिः – सत्वम्, उत्वम्, रुत्वम्, लोपः।
3.शब्दरूपाणि – वाक्येषु विभक्ति-प्रयोगः ।5
अजन्ताः – सर्व, पूर्व प्रथम, द्वितीय, सखि, पति, दातृ, ने, गो, स्वसृ, अक्षि ।
हलन्ताः – पथिन्, मरुत्, तादृश, अदस, दिश, वाचू, गिर्, धनिन्, पयस्, पञ्चन्, षट्,सप्तन्, अष्टन्, नवनु, दशन्।
4.धातुरूपाणि – लट्, लुट्, लोट्, लङ्, विधिलिङ् इति पञ्चलकारेषु अधोलिखितधातूनां/
समानार्थकधातूनां वाक्येषु प्रयोगः ।
5
परस्मैपदिनः – भू. पठ्, गम्,नम्, अस्,हस्, क्रुध, हुन्, श्रु, नश, आप, शकू, इष, प्रच्छ्, कृ, ज्ञा, भक्षु, चिन्त, नृत, कथ् ।
आत्मनेपदिनः – रुच, लम्, सेव् , मुद्, याच् ।
उभयपदिनः – नी, हृ, भजु, पच्, ।
5.प्रत्ययाः – पाट्यांशेषु अधोलिखितप्रत्यययुक्तानि पदानि अधिकृत्य प्रश्नाः ।4
(अ) कृदन्ताः – क्त, क्तवतु, शतृ,शनच्, क्त्वा, ल्यप्, तुमुन्, यत्, तव्यत्, अनीयर्, तृच्,
क्तिन्, अच्।।
(आ) तद्धिन्ताः – णिनि, ठकू, अण्, त्व, मय, ईयसुन्, इष्ठन् ।
(इ) स्त्रीप्रत्ययाः – टापु, ङीप् ।
6.अव्ययप्रयोगाः –पठितपाठ्यांशेषु अधोलिखित-अव्ययपदैः रिक्तस्थानपूर्तिः ।
पुनः, उच्चैः, शनैः, अधः, ऋते, युगपत्, अद्य, श्वः, ह्यः, सायम्, चिरम्, ईषत्, तूष्णीम्, सहसा,
मिथ्या, पुरा, प्रायः, नूनम्, भूयः, खलु, किल । पठितांशेषु प्रयुक्तानि अन्यानि अव्ययपदानि च
3
7.विभक्तिप्रयोगाः – पठितपाठ्यांशेषु प्रयुक्त-उपपदकारकविभक्तीः अधिकृत्य प्रश्नाः4
8.पठितपाठ्यांशेषु सरलसमस्तपदानां विग्रहाः।4

भागः ‘घ’ (i) पठित-अवबोधनम्

(अ) पठित-अवबोधनम्अङ्काः(40)कालांशाः(84)
1.अंशत्रयम्18
एकः गद्यांशः, एकः पद्यांशः, एकः नाट्यांशः च ।(6+6+6)
पाठ्यांश-आधारित प्रश्नवैविध्यम्1
एकपदेन उत्तरम्2
पूर्णवाक्येन उत्तरम्3
विशेषण-विशेष्य-अन्वितिः/पर्यायः/विलोमादिचयनम्, वाक्ये कर्तृक्रिया  पदचयनम्, सर्वनामस्थाने संज्ञाप्रयोगः/कः कं कथयति।
2.कथनानि आश्रित्य प्रश्ननिर्माणम् ।5
3.अन्वयलेखनम् / रिक्तस्थानपूर्तिमाध्यमेन अन्वयः ।5
4.भावार्थलेखनम्/ चरित्रचित्रणम् ।6
5.सप्रसङ्गव्याख्या।6

भागः ‘घ’ (ii) संस्कृत-साहित्येतिहासस्य सामान्यः परिचयः

अङ्काः(10)कालांशाः(21)
संस्कृतेन अतिलघूत्तर/लघूत्तरप्रश्नमाध्यमेन अधोलिखितसंस्कृतसाहित्यविषयकं परीक्षणम्
1.पाठ्यपुस्तके सङ्कलित-अंशानां प्रमुखलेखकानां परिचयः ।4
2.वैदिक-साहित्यस्य, लौकिक-साहित्यस्य च (प्रमुखकाव्यानाम्) परिचयः)।3
3.नाट्यविषयकशब्दावलीपरिचयः – नान्दी,नेपथ्यम्, प्रस्तावना, आत्मगतम्, प्रकाशम्, जनान्तिकम्, भरतवाक्यम्, (रिक्तस्थानपूर्तिमाध्यमेन)3

पुस्तकानि

  • शाश्वती – प्रथमः भागः (पाठ्यपुस्तकम्) रा. शै. अनु. प्र. परि. द्वारा प्रकाशितम् ।।
  • व्याकरणसौरभम् (संशोधितसंस्करणम्) रा. शै. अनु. प्र. परि. द्वारा प्रकाशितम् ।(सहायकपुस्तकम्)
  • हायर संस्कृतग्रामर (एम् आर् कालेलिखितम् )
  • रचनानुवादकौमुदी (सहायकपुस्तकम्) कपिलदेवद्विवेदीलिखितम् विश्वविद्यालयप्रकाशनम्, वाराणसी ।
  • संस्कृतसाहित्यपरिचयः (सन्दर्भपुस्तकम्) (संशोधितसंस्करणम्) रा. शै. अनु. प्र. परि. द्वारा प्रकाशितम् ।
  • वेदपारिजात (अतिरिक्ताध्ययनार्थम्) रा. शै. अनु. प्र. परि. द्वारा प्रकाशितम् ।

Download CBSE Syllabus of Class 11th

myCBSEguide App

Test Generator

Create question paper PDF and online tests with your own name & logo in minutes.

Create Now
myCBSEguide App

myCBSEguide

Question Bank, Mock Tests, Exam Papers, NCERT Solutions, Sample Papers, Notes

Install Now

Leave a Comment