1. Home
  2. /
  3. CBSE
  4. /
  5. Class 10
  6. /
  7. Other Subjects
  8. /
  9. CBSE Syllabus of Class 10 Sanskrit 2019-20

CBSE Syllabus of Class 10 Sanskrit 2019-20

CBSE Syllabus for Class 10 Sanskrit 2019-20 in PDF format for free download. Sanskrit syllabus for 2019 2020 class 10 is now available in myCBSEguide mobile app. The curriculum for March 2020 exams is designed by CBSE, New Delhi as per NCERT textbooks for the session 2019-20.

CBSE Syllabus for class 10 Sanskrit 2019-20

Download as PDF

CBSE Syllabus Class 10 Sanskrit

वार्षिकमूल्याङ्कनाय निर्मिते प्रश्नपत्रे चत्वारः खण्डाः भविष्यन्ति-

‘क’ खण्डः अपठित – अवबोधनम् (10 अङ्काः)
‘ख’ खण्डः रचनात्मक – कार्यम् (15 अङ्काः)
‘ग’ खण्डः अनुप्रयुक्त – व्याकरणम् (25 अङ्काः)
‘घ’ खण्डः पठित – अवबोधनम् (30 अङ्काः)

खण्डानुसारं विषयाः मूल्यभारःच

खण्डः विषयाः प्रश्नप्रकाराः मूल्यभारः
क’ अपठित-अवबोधनम्
1. एकः गद्यांशः
80-100 शब्दपरिमितः
अतिलघूत्तरात्मकौ
पूर्णवाक्यात्मकौ
लघूरात्मकाः
(भाषिककार्यम्)
10
सम्पूर्णभारः 10
ख’ रचनात्मक-कार्यम्
2. औपचारिकं अथवा अनौपचारिकं पत्रम्
(मञ्जूषायाः सहायता पूर्ण पत्रं लेखनीयम्)
निबन्धात्मकः 5
3. चित्रवर्णनम् अथवा अनुच्छेदलेखनम् निबन्धात्मकः 5
4. हिन्दी/आङ्ग्लभाषातः संस्कृतेन अनुवादः पूर्णवाक्यात्मकः 5
सम्पूर्णभारः 15
ग’ अनुप्रयुक्त-व्याकरणम्
5. सन्धि लघूत्तरात्मकाः 4
6. समासः बहुविकल्पात्मकः 4
7. प्रत्ययाः बहुविकल्पात्मकः 4
8. वाच्यप्रकरणम् लघूत्तरात्मकाः 3
9. समयः लघूत्तरात्मकाः 4
10. अव्ययपदानि लघूत्तरात्मकाः 3
11. संशोधनकार्यम् बहुविकल्पात्मकः 3
सम्पूर्णभारः 25
घ’ पठित-अवबोधनम्
12. गद्यांश अति-लघूत्तरात्मकौ
पूर्णवाक्यात्मकः
लघूत्तरात्मकाः
(भाषिककार्यम्)
5
13. पद्यांश अति-लघूत्तरात्मकौ
पूर्णवाक्यात्मकः
लघूत्तरात्मकाः
(भाषिककार्यम्)
5
14. नाट्यांशः अति-लघूत्तरात्मकौ
पूर्णवाक्यात्मकः
लघूत्तरात्मकाः
(भाषिककार्यम्)
5
15. प्रश्न निर्माणम् पूर्णवाक्यात्मकः 4
16. अन्वयः
अथवा
एकस्य श्लोकस्य संस्कृतेन भावार्थः
पूर्णवाक्यात्मकः 4
17. घटनाक्रमानुसारं वाक्यलेखनम् पूर्णवाक्यात्मकः 4
18. पर्यायमेलनम् / विलोममेलनम् लघूत्तरात्मकाः 3
पूर्णभार 30

Examination Structure

Type of Question No. of Question No. of Division Mark per Question Total Marks
MCQ 1 Marks 4+4+2+4=14 4 1 14
VSA ½ Mark 6+2+2+2=12 4 ½ 6
VSA 1 Mark 2=2 1 1 2
LA ½ Mark
(Fill in the Blanks)
10+4+4=18 3 ½ 9
LA ½ Mark 8=8 1 ½ 4
LA 1 Marks 5+5+1+1+1+4=17 6 1 17
LA 2 Marks 2=2 1 2 4
Title Q1 Marks 1=1 1 1 1
SA Q1 Mark 3+4+4+3+3+3+3=23 7 1 23
Total 80

वार्षिक मूल्याङ्कनम् (80 अंकाः)

‘क’ खण्डः अपठित-अवबोधनम् (10 अङ्काः)

एकः गद्यात्मकः खण्डः
80-100 शब्दपरिमितः गद्यांशः, सरलकथा, वर्णनं वा (2+4+1)

  • एकपदेन पूर्णवाक्येन च अवबोधनात्मकं कार्यम्
  • अनुच्छेद – आधारितं भाषिकं कार्यम्
  • शीर्षकलेखनम्

भाषिककार्याय तत्त्वानि- (3)

  • वाक्ये कर्तृ – क्रिया पदचयनम्
  • कर्तृ – क्रिया – अन्वितिः
  • विशेषण – विशेष्य चयनम्
  • पर्याय – विलोमपद – चयनम्

‘ख’ खण्डः
रचनात्मक कार्यम् (15 अङ्काः)

  1. सङ्केताधारितम् औपचारिकम् अथवा अनौपचारिक पत्रलेखनम् (5)
  2. चित्राधारितं वर्णनम् अथवा अनुच्छेदलेखनम् (5)
  3. हिन्दीभाषायाम् आङ्ग्लभाषायां वा लिखितानां पञ्चसरलवाक्यानां संस्कृतभाषायाम् अनुवादः (5)

‘ग’ खण्डः
अनुप्रयुक्तव्याकरणम्
 (25 अंकाः)

शेमुषी – पुस्तक – आधारितम्

  1. सन्धिकार्यम् (4)
    • व्यञ्जनसन्धिः – तुकागमः, मोऽनुस्वारः, वर्गीयप्रथमक्षराणां तृतीयवर्णे परिवर्तनम्, प्रथमवर्णस्य पञ्चमवर्णे परिवर्तनम् (2)
    • विसर्गसन्धिः – विसर्गस्य उत्वं, रत्वम्, विसर्गलोपः, विसर्गस्य स्थाने सु, श, षु (2)
  2. समासः – वाक्येषु समस्तपदानां विग्रहः विग्रहपदानां च समासः (1+1+1+1=4)
    1. तत्पुरुषः – विभक्तिः
    2. बहुव्रीहिः
    3. अव्ययीभावः (अनु, उप, सह, निर्, प्रति, यथा)
    4. द्वन्द्वः
  3. प्रत्ययाः (4)
    • तद्धिताः – मतुप्, ठक्, त्व, तल् (3)
    • स्त्रीप्रत्ययौ – टाप् , ङीप् (1)
  4. वाच्यपरिवर्तनम् – केवलं लट्लकारे (कर्तृ-कर्म-क्रिया) (3)
  5. समयः – अङ्कानां स्थाने शब्देषु समयलेखनम् (4)
    (सामान्य – सपाद – सार्ध – पादोन)
  6. अव्ययपदानि
    उच्चैः, च, श्वः, ह्यः, अद्य, अत्र-तत्र, यत्र-कुत्र, इदानीम्, अधुना, सम्प्रति, साम्प्रतम्, यदा, तदा, कदा, सहसा, वृथा, शनैः, अपि, कुतः, इतस्ततः, यदि-तर्हि।
  7. अशुद्धि-संशोधनम् (वचन – लिङ्ग – पुरुष-लकार -विभक्तिदृष्ट्या संशोधनम्) (3)

‘घ’ खण्डः
पठित – अवबोधनम् (30 अंकाः)
(शेमुषी-पाठ्यपुस्तकम् अधिकृत्य)

  1. गद्यांशम् अधिकृत्य अवबोधनात्मक कार्यम् (5)
    प्रश्नप्रकाराः – एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि, भाषिककार्यं च।
  2. पद्यांशम् अधिकृत्य अवबोधनात्मक कार्यम् (5)
    प्रश्नप्रकाराः – एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि, भाषिककार्यं च।
  3. नाट्यांशम् अधिकृत्य अवबोधनात्मक कार्यम् (5)
    प्रश्नप्रकाराः – एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि, भाषिककार्यं च।
  4. वाक्येषु रेखाङ्कितपदानि अधिकृत्य चतुर्णी प्रश्नानां निर्माणम् (4)
  5. श्लोकान्वयः(द्वयोः श्लोकयोः) / एकस्य श्लोकस्य भावार्थः (4)
  6. घटनाक्रमानुसारं कथालेखनम् (4)
  7. पर्यायपदानां विलोमपदानां वा मेलनम् अथवा वाक्येषु प्रयोगः (3)
    (पाठान् आधृत्य लघूत्तरात्मकाः प्रश्नाः)

पुस्तकम् – ‘शेमुषी -संस्कृत-पाठयपुस्तकम् द्वितीयः भागः (दशमश्रेण्यै)
पाठानां नामानि

पाठसङ्ख्या – पाठनाम

  1. प्रथमः पाठः – शुचिपर्यावरणम्
  2. द्वितीयः पाठः – बुद्धिर्बलवती सदा
  3. तृतीयः पाठः – व्यायामः सदा पथ्यः
  4. चतुर्थः पाठः – शिशुलालनम्
  5. पञ्चमः पाठः – जननी तुल्यवत्सला
  6. षष्ठः पाठः – सुभाषितानि
  7. सप्तमः पाठः – सौहार्दै प्रकृतेः शोभा
  8. अष्टमः पाठः – विचित्रः साक्षी
  9. नवमः पाठः – सूक्तयः
  10. दशमः पाठः – भूकम्पविभीषिका (न परीक्षाकृते)
  11. एकादशः पाठः – प्राणेभ्योऽपि प्रियः सुहृत्
  12. द्वादशः पाठः – अन्योक्तयः (न परीक्षाकृते)

टिप्पणिः – दशमः पाठः – भूकम्पविभीषिका द्वादशः च पाठः- अन्योक्तयः केवलं पठनार्थं वर्तते।

पाठ्यपुस्तकानि –

  1. ‘शेमुषी’ पाठ्यपुस्तकम् भाग-2, संशोधितसंस्करणम् – प्रकाशनम्
    : रा.शै.प्र.अनु.परि. द्वारा
  2. ‘अभ्यासवान् भव’ भाग-2 – प्रकाशनम्
    : रा.शै.प्र.अनु.परि. द्वारा
  3. व्याकरणवीथिः (अतिरिक्तपठनार्थम्) – प्रकाशनम् : रा.शै.प्र.अनु.परि. द्वारा

Download CBSE Syllabus of Class 10th 

myCBSEguide App

Test Generator

Create question paper PDF and online tests with your own name & logo in minutes.

Create Now
myCBSEguide App

Learn8 App

Practice unlimited questions for Entrance tests & government job exams at ₹99 only

Install Now