अधोलिखितवाक्येषु रेखाङ्कितपदस्य सन्धिपद सन्धिच्छेदपद वा चिनुत- …
CBSE, JEE, NEET, CUET
Question Bank, Mock Tests, Exam Papers
NCERT Solutions, Sample Papers, Notes, Videos
अधोलिखितवाक्येषु रेखाङ्कितपदस्य सन्धिपद सन्धिच्छेदपद वा चिनुत- (केवलं प्रश्नचतुष्टयम्) (1×4=4)
महानगरमध्ये चलदनिशं कालायसचक्रम्।
(क) चलद + निशम्
(ख) चलत् + अनिशम्
(ग) चलद् + अनिशम्
(घ) चल + दनिशम्
त्वया महत्कौतुकम् आवेदितं यत् + मानुषादपि बिभेषि?
(क) यत्मानुषादपि
(ख) यदमानुषादपि
(ग) यन्मानुषादपि
(घ) यतमानुषादपि
अतिदीर्घः प्रवासः + अयं दारुणश्च।
(क) प्रवासोऽयम्
(ख) प्रवासरयम्
(ग) प्रवास अयम्
(घ) प्रवासोयम्
अचिरादेव चण्डवातेन मेघरवैश्च प्रवर्षः समजायत।
(क) मेघः + रवैश्च
(ख) मेघरवै + च
(ग) मेघ + रवैश्च
(घ) मेघरवैः + च
अयमेकः + तावत् विभज्य भुज्यताम्।
(क) अयमेकश्तावत्
(ख) अयमेकष्तावत्
(ग) अयमेकस्तावत्
(घ) अयमेको तावत्
Posted by Priyanka Priyadarsini 3 years, 11 months ago
- 2 answers
Related Questions
Posted by Bhavi Jain 1 year, 7 months ago
- 2 answers
Posted by Bhumika Singh 1 year, 5 months ago
- 1 answers
Posted by Aditya Raj 1 year, 7 months ago
- 1 answers
Posted by Sourabh Takali 1 year, 7 months ago
- 0 answers
Posted by Utkarsh Tripathi 1 year, 3 months ago
- 2 answers
myCBSEguide
Trusted by 1 Crore+ Students
Test Generator
Create papers online. It's FREE.
CUET Mock Tests
75,000+ questions to practice only on myCBSEguide app
Naina Gupta 3 years, 10 months ago
5Thank You