No products in the cart.

स्वविद्यालयस्य वार्षिकोत्सवं वर्णयन्तः मित्रं प्रति लिखिते …

CBSE, JEE, NEET, CUET

CBSE, JEE, NEET, CUET

Question Bank, Mock Tests, Exam Papers

NCERT Solutions, Sample Papers, Notes, Videos

स्वविद्यालयस्य वार्षिकोत्सवं वर्णयन्तः मित्रं प्रति लिखिते पत्रे मञ्जूषायाः उचितपदानि चित्वा रिक्त स्थानानि पूरयत- (अपने विद्यालय के वार्षिक उत्सव का वर्णन करते हुए मित्र को लिखे गए पत्र में, मञ्जूषा से उचित पद चुनकर रिक्त स्थान भरिए।) (i)________ तिथिः 30-08-20... प्रिय (ii)________ (iii)________ भवतः पत्रं प्राप्तम्। अहं स्वविद्यालयस्य (iv)________ वर्णयामि। एकमास पूर्वमेव (v)________ सर्वे अध्यापकाः (vi)________ च कार्येषु व्यस्ताः आसन्। शिक्षा निदेशकः कार्यक्रमस्य (vii)________ आसीत्। सः (viii)________ अतीव प्राशंसत्, योग्येभ्यः छात्रेभ्यः च (ix)________ अयच्छत्। पितृभ्याम् नमः। भवतः (x)________ क. ख. ग. मञ्जूषा- सुहृद्, नमस्ते, कार्यक्रमम्, छात्राः, विद्यालये, अध्यक्षः, पारितोषिकान्, वार्षिकोत्सवम्, परीक्षाभवनम्, सोमेश
  • 2 answers

Mithalesh Kumar 2 months, 2 weeks ago

1 परीक्षाभवन 2 नमस्ते 3 सोमेश 4 वर्षिकोत्सव5 अध्यक्ष 6छत्र 7 विद्यालय 8कार्यक्रम। 9 परितोषितकं 10 श्रीहृदय

Mithalesh Kumar 2 months, 2 weeks ago

2 श्रीहृदय
http://mycbseguide.com/examin8/

Related Questions

myCBSEguide App

myCBSEguide

Trusted by 1 Crore+ Students

Test Generator

Test Generator

Create papers online. It's FREE.

CUET Mock Tests

CUET Mock Tests

75,000+ questions to practice only on myCBSEguide app

Download myCBSEguide App