No products in the cart.

अधोलिखितवाक्येषु रेखाङ्कितपदस्य सन्धिपद सन्धिच्छेदपद वा चिनुत- …

CBSE, JEE, NEET, CUET

CBSE, JEE, NEET, CUET

Question Bank, Mock Tests, Exam Papers

NCERT Solutions, Sample Papers, Notes, Videos

अधोलिखितवाक्येषु रेखाङ्कितपदस्य सन्धिपद सन्धिच्छेदपद वा चिनुत- (केवलं प्रश्नचतुष्टयम्) (1×4=4) महानगरमध्ये चलदनिशं कालायसचक्रम्। (क) चलद + निशम् (ख) चलत् + अनिशम् (ग) चलद् + अनिशम् (घ) चल + दनिशम् त्वया महत्कौतुकम् आवेदितं यत् + मानुषादपि बिभेषि? (क) यत्मानुषादपि (ख) यदमानुषादपि (ग) यन्मानुषादपि (घ) यतमानुषादपि अतिदीर्घः प्रवासः + अयं दारुणश्च। (क) प्रवासोऽयम् (ख) प्रवासरयम् (ग) प्रवास अयम् (घ) प्रवासोयम् अचिरादेव चण्डवातेन मेघरवैश्च प्रवर्षः समजायत। (क) मेघः + रवैश्च (ख) मेघरवै + च (ग) मेघ + रवैश्च (घ) मेघरवैः + च अयमेकः + तावत् विभज्य भुज्यताम्। (क) अयमेकश्तावत् (ख) अयमेकष्तावत् (ग) अयमेकस्तावत् (घ) अयमेको तावत्
  • 2 answers

Naina Gupta 2 years, 4 months ago

...

Manoj Kumar 2 years, 5 months ago

क ग क घ ग
http://mycbseguide.com/examin8/

Related Questions

भवान् रामकृष्ण: । स्वप्रधानाचार्याय रुग्णताकारणात् अवकाशार्थम् लिखिते प्रार्थनापत्रम् मञ्जूषा उचित पदै: चित्वा पूरयत । ( ½*10=5 अङ्का: )सेवायाम् (i) ...........प्रधानाचार्य महोदया: विवेकानंद उच्च माध्यमिक विद्यालय: , शास्त्रीनगरम् । विषय:- दिनत्रयस्य (ii)............ प्रार्थना-पत्रम् । महोदया:, (iii)……………निवेदनमस्ति यदहं विगत (iv) ............. ज्वरपीडितोऽस्मि । अतः (v)............. कारणादहं विद्यालये (vi) ............. न शक्नोमि । अतः (vii)............ अस्ति यत् दिनांक: 05-12-2020 तः 07-12-2020 पर्यन्तं (viii) .............. अवकाशम् (ix)……………. मामनुग्रहीष्यन्ति श्रीमन्त: । भवदाज्ञाकारी शिष्य: (x)................ कक्षा-दशमी { स्वीकृत्य, रामकृष्ण:, सविनयम्, अस्वस्थता, अवकाशाय, श्रीमन्त:, दिवसात्, आगन्तुम्, प्रार्थना, दिनत्रयस्य । }
  • 5 answers
स्वविद्यालयस्य वार्षिकोत्सवं वर्णयन्तः मित्रं प्रति लिखिते पत्रे मञ्जूषायाः उचितपदानि चित्वा रिक्त स्थानानि पूरयत- (अपने विद्यालय के वार्षिक उत्सव का वर्णन करते हुए मित्र को लिखे गए पत्र में, मञ्जूषा से उचित पद चुनकर रिक्त स्थान भरिए।) (i)________ तिथिः 30-08-20... प्रिय (ii)________ (iii)________ भवतः पत्रं प्राप्तम्। अहं स्वविद्यालयस्य (iv)________ वर्णयामि। एकमास पूर्वमेव (v)________ सर्वे अध्यापकाः (vi)________ च कार्येषु व्यस्ताः आसन्। शिक्षा निदेशकः कार्यक्रमस्य (vii)________ आसीत्। सः (viii)________ अतीव प्राशंसत्, योग्येभ्यः छात्रेभ्यः च (ix)________ अयच्छत्। पितृभ्याम् नमः। भवतः (x)________ क. ख. ग. मञ्जूषा- सुहृद्, नमस्ते, कार्यक्रमम्, छात्राः, विद्यालये, अध्यक्षः, पारितोषिकान्, वार्षिकोत्सवम्, परीक्षाभवनम्, सोमेश
  • 2 answers

myCBSEguide App

myCBSEguide

Trusted by 1 Crore+ Students

Test Generator

Test Generator

Create papers online. It's FREE.

CUET Mock Tests

CUET Mock Tests

75,000+ questions to practice only on myCBSEguide app

Download myCBSEguide App