अधोलिखित-कथांशं समुचित-क्रमेण लिखत। निम्नलिखित कथांश को …
CBSE, JEE, NEET, CUET
Question Bank, Mock Tests, Exam Papers
NCERT Solutions, Sample Papers, Notes, Videos
अधोलिखित-कथांशं समुचित-क्रमेण लिखत।
निम्नलिखित कथांश को समुचित क्रम में लिखिए।
Write in right order of the following parts of story. (½×8=4)
विविधाः पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति।
वनस्य समीपे एवैका नदी वहति।
एकः सिंहः सुखेन विश्राम्यते तदैव एकः वानरः आगत्य तस्य पुच्छं धुनोति।
क्रुद्धः सिंहः इतस्ततः धावति, गर्जति परं किमपि कर्तुमसमर्थः एव तिष्ठति।
वानराः वृक्षोपरि स्थिताः हसन्ति।
क्रुद्धः सिंहः तं प्रहर्तुमिच्छति परं वानरस्तु कूर्दित्वा वृक्षमारूढः।
एवमेव वानराः वारं वारं सिंहं तुदन्ति।
तदैव अन्यस्मात् वृक्षात् अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति।
Posted by Nitish Kumar Nitisdas 2 years, 9 months ago
- 1 answers
Related Questions
Posted by Aditya Raj 1 year, 7 months ago
- 1 answers
Posted by Bhavi Jain 1 year, 7 months ago
- 2 answers
Posted by Bhumika Singh 1 year, 5 months ago
- 1 answers
Posted by Sourabh Takali 1 year, 7 months ago
- 0 answers
Posted by Utkarsh Tripathi 1 year, 3 months ago
- 2 answers
myCBSEguide
Trusted by 1 Crore+ Students
Test Generator
Create papers online. It's FREE.
CUET Mock Tests
75,000+ questions to practice only on myCBSEguide app
Nitish Kumar Nitisdas 2 years, 9 months ago
6Thank You