अधोलिखित कथांशं समुचितं क्रमेण लिखत (निम्नलिखित …
CBSE, JEE, NEET, CUET
Question Bank, Mock Tests, Exam Papers
NCERT Solutions, Sample Papers, Notes, Videos
अधोलिखित कथांशं समुचितं क्रमेण लिखत (निम्नलिखित कथांश को समुचित क्रम में लिखिए।)
(i) न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये
आनेतुमादिष्टवान्।
(ii) न्यायाधीशः प्रमाणाभावात् निर्णेतुं नाशक्नोत्
(iii) कश्चन निर्धनः जनः स्वस्य रुग्णं पुत्रं दृष्टुं प्रस्थितः।
(iv) सः रात्रिनिवासं ग्रामे कर्तुं किञ्चित् गृहस्थमुपागतः। (v) रक्षा पुरुषः तमतिथिं चौरोऽयमिति प्रख्याप्य कारागृहे प्राक्षिपत्।
(vi) प्रबुद्धोऽतिथिः चौरशङ्कया तमन्वधात् अगृह्णाञ्च
(vii) रात्रौ तस्मिन् गृहे कश्चन चौरः प्रविष्टः । (viii) चौरः तत्र निहितामेकां मञ्जूषाम् आदाय पलायितः।
Posted by Ashutosh Behera 3 years, 4 months ago
- 0 answers
ANSWER
Related Questions
Posted by Bhumika Singh 1 year, 5 months ago
- 1 answers
Posted by Utkarsh Tripathi 1 year, 3 months ago
- 2 answers
Posted by Sourabh Takali 1 year, 7 months ago
- 0 answers
Posted by Bhavi Jain 1 year, 7 months ago
- 2 answers
Posted by Aditya Raj 1 year, 7 months ago
- 1 answers
myCBSEguide
Trusted by 1 Crore+ Students
Test Generator
Create papers online. It's FREE.
CUET Mock Tests
75,000+ questions to practice only on myCBSEguide app