अधोलिखितं गद्याशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखतः …
CBSE, JEE, NEET, CUET
Question Bank, Mock Tests, Exam Papers
NCERT Solutions, Sample Papers, Notes, Videos
अधोलिखितं गद्याशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखतः । "अस्ति देउलाख्यो ग्रामः । तत्र राजिसंहः नाम राजपुत्रः वसति आवश्सककार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गहं प्रति चलिता । मार्गे बहन कानने सा A एक व्याघ्रं | एकदा केनापि ददर्श । सा व्याघ्रमागच्छन्तं दृष्टवा धाष्ट्यत पुत्रौ चपेटया प्रदृत्य जगाद- कथमेंकैशे व्यार्घभक्षणाम कलहं कुरूचा। अयमेकस्ताव द्विभज्य भुज्जताम्। पश्चाद् अन्यो द्वितीयः कश्चिल्लक्ष्यते ।" (अ) एकपदेन उत्तरतः ( क ) ग्रामस्य नाम किम् आसीत् ? (ख) राजसिंह कुत्र वसति स्म ? (ग) राजसिंहस्य भार्या का आसीत् ? (घ) बुद्धिमती गहन कानने कम् ददर्श? (आ) पूर्णवाक्येन उत्तरतः (क) राजसिंहस्य भार्या आवश्यककार्येण कुत्र चलिता? (ख) सा किम् दृष्ट्वा पुत्रौ चपेटया प्रहव्य जगाद ? (ग) बुद्धिमती पुत्रौ चपेटया प्रहृत्य किम् जगाद?
Posted by Kabeer Kumar 4 years, 3 months ago
- 2 answers
Related Questions
Posted by Utkarsh Tripathi 1 year, 3 months ago
- 2 answers
Posted by Aditya Raj 1 year, 7 months ago
- 1 answers
Posted by Sourabh Takali 1 year, 7 months ago
- 0 answers
Posted by Bhavi Jain 1 year, 7 months ago
- 2 answers
Posted by Bhumika Singh 1 year, 5 months ago
- 1 answers
myCBSEguide
Trusted by 1 Crore+ Students
Test Generator
Create papers online. It's FREE.
CUET Mock Tests
75,000+ questions to practice only on myCBSEguide app
Ananya Ananya 4 years, 1 month ago
0Thank You