कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् …
CBSE, JEE, NEET, CUET
Question Bank, Mock Tests, Exam Papers
NCERT Solutions, Sample Papers, Notes, Videos
कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान्। तेन वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः। तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत्। एकदा स पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः पुत्रं द्रष्टुं च प्रस्थितः। परमर्थकार्येन पीडितः स बसयानं विहाय पदातिरेव प्राचलत्। पदातिक्रमेण संचलन् सायं समयेऽप्यसौ गन्तव्याद् दूरे आसीत्। 'निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा', एवं विचार्य स पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कञ्चिद् गृहस्थमुपागतः। करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।
एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्)
एक शब्द में उत्तर दीजिए। (केवल दो प्रश्न)
Answer in one word. (Only two questions)
निर्धनजनः कथं वित्तम् उपार्जितवान्?
तत्तनयः छात्रावासे निवसन् कस्मिन् संलग्नः समभूत्?
पिता कं द्रष्टुं प्रस्थितः? (½×2=1)
पूर्ण वाक्येन उत्तरत। (केवलं प्रश्नमेकम्)
पूर्णवाक्य में उत्तर दीजिए। (केवल एक प्रश्न)
Answer in a complete sentence. (Only one question)
जनः किमर्थं पदातिः प्राचलत्?
निशान्धकारे प्रसृते सः किम् अचिन्तयत्? (1×1=1)
प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत। (केवलं प्रश्नत्रयम्)
दिए गए विकल्पों में से उचित उत्तर चुनकर लिखिए। (केवल तीन प्रश्न)
Choose and write the appropriate answer from the given options. (Only three questions)
'धनम्' इत्यस्य किं पर्यायपदं पद्यांशे प्रयुक्तम्?
(क) वित्तम्
(ख) परमार्थेन
(ग) आश्रयम्
'प्रस्थितः' इति पदस्य कर्तृपदं किम्?
(क) पीडितः
(ख) पिता
(ग) तनूजः
'गृही' इति पदस्य किं विशेषणपदं गद्यांशे प्रयुक्तम्?
(क) करुणापरः
(ख) शुभावहा
(ग) गृहस्थम्
'गृही' इति पदस्य किं क्रियापदं गद्यांशे प्रयुक्तम्?
(क) उपागतः
(ख) प्रस्थितः
(ग) प्राय
Posted by Lalit Singh 4 years, 8 months ago
- 0 answers
ANSWER
Related Questions
Posted by Bhumika Singh 1 year, 5 months ago
- 1 answers
Posted by Bhavi Jain 1 year, 7 months ago
- 2 answers
Posted by Aditya Raj 1 year, 7 months ago
- 1 answers
Posted by Utkarsh Tripathi 1 year, 3 months ago
- 2 answers
Posted by Sourabh Takali 1 year, 7 months ago
- 0 answers
myCBSEguide
Trusted by 1 Crore+ Students
Test Generator
Create papers online. It's FREE.
CUET Mock Tests
75,000+ questions to practice only on myCBSEguide app