No products in the cart.

कक्षा- डिप्लोमा संस्कृत टीचिंग गुणाः-१० विषयः …

CBSE, JEE, NEET, CUET

CBSE, JEE, NEET, CUET

Question Bank, Mock Tests, Exam Papers

NCERT Solutions, Sample Papers, Notes, Videos

कक्षा- डिप्लोमा संस्कृत टीचिंग गुणाः-१० विषयः – संस्कृतलेखनाभियोग्यता प्रश्नपत्रम्-३ दिनांक- XX/XX/XXXX समयः-00तः00 प्रश्नः-१ त्वान्तानां पदानां प्रयोगं कृत्वा वाक्यानि योजयन्तु- ५ उदाहरणम् – प्रश्न - बालक: क्रीडनकं पश्यति। प्रसन्न: भवति। उत्तरम् - बालक: क्रीडनकं दृष्ट्वा प्रसन्न: भवति। १. राम: वनं गच्छति। जनकस्य आज्ञां पालयति। २. लक्ष्मण: रामस्य सेवां करोति। भ्रातृधर्मं रक्षितवान्। ३. दुर्जन: दुर्गुणान् त्यजति। सज्जन: भवति। ४. अहं वार्तां कथयामि। अन्ते बोधं प्रकटयामि। ५. भक्त: मन्दिरे देवं पूजयति। गृहम् आगच्छति। ६. लघुबालक: रोटिकां खादति। सुखेन शयनं करोति। ७. छात्रा: पाठं स्मरन्ति। परीक्षायां लिखति। ८. वयं संभाषणवर्गं गच्छाम:। संभाषणस्य अभ्यासं कुर्म:। ९. भवन्त: संस्कृतसंभाषणस्य अभ्यासं कुर्वन्ति। संस्कृते वार्तालापं कुर्वन्ति। १०. बालका: अधिकप्रश्नान् पृच्छति। जिज्ञासां प्रकटयति।
  • 0 answers
http://mycbseguide.com/examin8/

Related Questions

Rama shabdrup
  • 1 answers
Sabdroop
  • 0 answers

myCBSEguide App

myCBSEguide

Trusted by 1 Crore+ Students

Test Generator

Test Generator

Create papers online. It's FREE.

CUET Mock Tests

CUET Mock Tests

75,000+ questions to practice only on myCBSEguide app

Download myCBSEguide App