No products in the cart.

अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत।कश्चन …

CBSE, JEE, NEET, CUET

CBSE, JEE, NEET, CUET

Question Bank, Mock Tests, Exam Papers

NCERT Solutions, Sample Papers, Notes, Videos

अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत।कश्चन बालकः आसीत्। तस्य पिता नितरां निर्धनः आसीत्। बालकः अध्ययनं कर्तुम् इच्छति स्म। किन्तु यस्मिन् गृहे उदरपूर्ति-समस्याया:एव उत्तरं न स्यात् तत्र तस्य अध्ययनं व्यवस्था कथं भवेत्? अतःबालकःविद्यालयं गच्छतः स्वसम वयस्कान् बालकान् दृष्ट्वा निश्श्वशिति स्म। सः स्नेहपरः, मृदुभाषी, उत्साहमूर्ति: च आसीत्।पित्रा सह कार्यं कुर्वन् सः बहूनां बालानां मैत्रीं सम्पादितवान्। ते बाला: तं अक्षराणि अपाठयन। अक्षराभ्यासं कृत्वा अन्यै: उपयुक्तपूर्वाणि पुस्तकानि पठन् शब्दज्ञानादिकं प्राप्तवान् सः। ‘ पुत्र: विद्यालयं प्रति प्रेषणीयः’ इति पितु:अपि तीव्र इच्छा आसीत्।किन्तु निर्धनता जन्या असहायता तं बाधते स्म। अधिक धनसम्पादनस्य आशया सः कदाचित् पुत्रेण सह कलकत्ता नगरं प्रति प्रस्थितवान्। रेलयानेन गमनाय धनं नासीत् अतः तौ पादाभ्याम् एव प्रस्थितवन्तौ। १)एकपदेन उत्तरत। 1×1=1 अ) बालकस्य पिता कीदृश:आसीत्? २)पूर्णवाक्येन उत्तरत। 2×1=2 अ) पितरं का बाधते स्म? ३)उपरिलिखितस्य अनुच्छेदस्य कृते उचितं शीर्षकं लिखत 1×1=1 ४)यथानिर्देशम् उत्तरत। 1×1=1 अ) ‘कश्चन बालकः आसीत्’ अत्र कर्तृपदं किं अस्ति ?
  • 3 answers
Hindi me anuwad

Brijraj Singh 5 years ago

Nitram nirdhanah

J Nc 5 years ago

Nirdhan
http://mycbseguide.com/examin8/

Related Questions

Rama shabdrup
  • 1 answers
Sabdroop
  • 0 answers
भवान् रामकृष्ण: । स्वप्रधानाचार्याय रुग्णताकारणात् अवकाशार्थम् लिखिते प्रार्थनापत्रम् मञ्जूषा उचित पदै: चित्वा पूरयत । ( ½*10=5 अङ्का: )सेवायाम् (i) ...........प्रधानाचार्य महोदया: विवेकानंद उच्च माध्यमिक विद्यालय: , शास्त्रीनगरम् । विषय:- दिनत्रयस्य (ii)............ प्रार्थना-पत्रम् । महोदया:, (iii)……………निवेदनमस्ति यदहं विगत (iv) ............. ज्वरपीडितोऽस्मि । अतः (v)............. कारणादहं विद्यालये (vi) ............. न शक्नोमि । अतः (vii)............ अस्ति यत् दिनांक: 05-12-2020 तः 07-12-2020 पर्यन्तं (viii) .............. अवकाशम् (ix)……………. मामनुग्रहीष्यन्ति श्रीमन्त: । भवदाज्ञाकारी शिष्य: (x)................ कक्षा-दशमी { स्वीकृत्य, रामकृष्ण:, सविनयम्, अस्वस्थता, अवकाशाय, श्रीमन्त:, दिवसात्, आगन्तुम्, प्रार्थना, दिनत्रयस्य । }
  • 5 answers
स्वविद्यालयस्य वार्षिकोत्सवं वर्णयन्तः मित्रं प्रति लिखिते पत्रे मञ्जूषायाः उचितपदानि चित्वा रिक्त स्थानानि पूरयत- (अपने विद्यालय के वार्षिक उत्सव का वर्णन करते हुए मित्र को लिखे गए पत्र में, मञ्जूषा से उचित पद चुनकर रिक्त स्थान भरिए।) (i)________ तिथिः 30-08-20... प्रिय (ii)________ (iii)________ भवतः पत्रं प्राप्तम्। अहं स्वविद्यालयस्य (iv)________ वर्णयामि। एकमास पूर्वमेव (v)________ सर्वे अध्यापकाः (vi)________ च कार्येषु व्यस्ताः आसन्। शिक्षा निदेशकः कार्यक्रमस्य (vii)________ आसीत्। सः (viii)________ अतीव प्राशंसत्, योग्येभ्यः छात्रेभ्यः च (ix)________ अयच्छत्। पितृभ्याम् नमः। भवतः (x)________ क. ख. ग. मञ्जूषा- सुहृद्, नमस्ते, कार्यक्रमम्, छात्राः, विद्यालये, अध्यक्षः, पारितोषिकान्, वार्षिकोत्सवम्, परीक्षाभवनम्, सोमेश
  • 2 answers

myCBSEguide App

myCBSEguide

Trusted by 1 Crore+ Students

Test Generator

Test Generator

Create papers online. It's FREE.

CUET Mock Tests

CUET Mock Tests

75,000+ questions to practice only on myCBSEguide app

Download myCBSEguide App