No products in the cart.

15 sentences on Independence day in …

CBSE, JEE, NEET, CUET

CBSE, JEE, NEET, CUET

Question Bank, Mock Tests, Exam Papers

NCERT Solutions, Sample Papers, Notes, Videos

15 sentences on Independence day in Sanskrit
  • 1 answers

Gaurav Seth 4 years, 1 month ago

स्वतंत्रता सर्वेभ्यः प्राणिभ्यः प्रिया भवति। जीवजन्तयोSपि पराधीनतायां कष्टस्य अनुभवं कुर्वन्ति। १९४७ तमस्य वर्षस्य ‘अगस्त’-मासस्य पञ्चदशे दिनाङ्के भारतगणराज्यं स्वतन्त्रम् अभवत् । अतः अयं दिवसः “स्वतंत्रतादिवसः” इति कथ्यते। अस्मिन् दिवसे राष्ट्रपतिः राष्ट्रं सम्बोधितवान्। देशभक्ताः इमं राष्ट्रीयपर्वरूपेण स्मरन्ति। यद्यपि अस्माकं देशे अनेकानि राष्ट्रीयपर्वाणि सन्ति परन्तु इदं एकम् अत्यन्तं महत्वपूर्णं राष्ट्रीयं पर्वं विद्यते। अयं दिवसः इतिहासे सुवर्णाक्षरै अंकितः अस्ति। इमं दिवसं सर्वे जनाः महता उत्साहेन सम्मानयन्ति। बालाः वृद्धाः युवानश्च सर्वे प्रसन्नाः दृश्यन्ते।  सर्वत्र भारतमातुः जयस्य तुमुलध्वनिः श्रूयते।

http://mycbseguide.com/examin8/

Related Questions

Sabdroop
  • 0 answers
Rama shabdrup
  • 1 answers

myCBSEguide App

myCBSEguide

Trusted by 1 Crore+ Students

Test Generator

Test Generator

Create papers online. It's FREE.

CUET Mock Tests

CUET Mock Tests

75,000+ questions to practice only on myCBSEguide app

Download myCBSEguide App