No products in the cart.

Ask questions which are clear, concise and easy to understand.

Ask Question
  • 1 answers

Shreya Shrivastava 2 years, 6 months ago

Doing more and more practice and understand basic concept learn from YouTube according to me mastarsahab is best
  • 4 answers

Shivangi Mittal 2 years, 3 months ago

त्वम्

Yash Pawar 2 years, 7 months ago

Tvam

Dipanshu Dipanshu 2 years, 7 months ago

अपठित गद्यांश

Shreeraj Raj 2 years, 7 months ago

Tvam
  • 1 answers

S.K 1 2 years, 7 months ago

Understand It
  • 1 answers

Dipanshu Dipanshu 2 years, 7 months ago

वाच्य परिवर्तन
  • 1 answers

Bipin Sharma 2 years, 8 months ago

कः सीताः विवाहम्।
अधोलिखित-कथांशं समुचित-क्रमेण लिखत। निम्नलिखित कथांश को समुचित क्रम में लिखिए। Write in right order of the following parts of story. (½×8=4) विविधाः पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति। वनस्य समीपे एवैका नदी वहति। एकः सिंहः सुखेन विश्राम्यते तदैव एकः वानरः आगत्य तस्य पुच्छं धुनोति। क्रुद्धः सिंहः इतस्ततः धावति, गर्जति परं किमपि कर्तुमसमर्थः एव तिष्ठति। वानराः वृक्षोपरि स्थिताः हसन्ति। क्रुद्धः सिंहः तं प्रहर्तुमिच्छति परं वानरस्तु कूर्दित्वा वृक्षमारूढः। एवमेव वानराः वारं वारं सिंहं तुदन्ति। तदैव अन्यस्मात् वृक्षात् अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति।
  • 1 answers

Nitish Kumar Nitisdas 2 years, 9 months ago

Answer Kiya hai
  • 2 answers

Shreeraj Raj 2 years, 7 months ago

Tvam aachariassay aadarm karose

Dhruv Singh 2 years, 9 months ago

Yuyam shikshakam samman kurut
  • 1 answers

Sunita Sharma 2 years, 9 months ago

पठित अवबोधन पर आधारित प्रश्न
  • 5 answers

Simran Kumawat 2 years, 7 months ago

Aham

Bipin Sharma 2 years, 8 months ago

वयम्

Bajrangi Kumar 2 years, 9 months ago

वयम्

Sunny Raj 2 years, 9 months ago

Ahm

Iron Man 2 years, 11 months ago

अहम
  • 1 answers

Dhruv Mishra 2 years, 6 months ago

Sandhi, pratyay, पत्र लेखन ये सब देख लेना
महोदय, अहम् भवतां क्षेत्रस्य सी. 5/125 जनकपुर्य्या: एक: (iii) "अस्मि सम्प्रति अस्माकं क्षेत्रे सर्वत्र वर्षा भवति अतः सर्वत्र जलमेव दृश्यते। परं (iv) जलनिस्सारण व्यवस्था सम्यग् नास्ति । स्थाने-स्थाने गर्ता: सन्ति येषु जलं भरितमस्ति । अतः आवागमने (v) अतीव असुविधा भवति । निवासिनाम् आवागमनम् अतीव (vi) अस्ति । अस्माभिः अनेकं वारम् नगरनिगमस्य अधिकारिणां समक्षे निवेदनं कृतम् परम् उचितं (vii) न अभवत् । अतः भवतां सेवायां निवेदनमस्ति यत् शीघ्रातिशीघ्रम् एतस्याः (viii) समाधानं भवान् कारयतु येन जनानां जीवनम् उचिते मार्गे चलेत्। करिष्यति। आशास्ति भवान् शीघ्रमेव एतस्याः (ix) भवताम् अतीव धन्यवादो भविष्यति । निवेदक : मञ्जूषा - समस्यायाः, कमलनयनः समाधानम्, आयुक्त महोदय, नगरनिगमस्य, दुष्करम्, समाधानम्, जनान्, निवासी, निष्कासनाय
  • 0 answers
Ftg
  • 0 answers
  • 2 answers

Karan Kumar 3 years, 2 months ago

Kya

Manvi Kansal 3 years, 2 months ago

Chitravanan
  • 1 answers

Md Bablu 3 years, 2 months ago

द्वौ बालकौ गृहे क्रीडत:
  • 0 answers
अधोलिखित कथांशं समुचितं क्रमेण लिखत (निम्नलिखित कथांश को समुचित क्रम में लिखिए।) (i) न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुमादिष्टवान्। (ii) न्यायाधीशः प्रमाणाभावात् निर्णेतुं नाशक्नोत् (iii) कश्चन निर्धनः जनः स्वस्य रुग्णं पुत्रं दृष्टुं प्रस्थितः। (iv) सः रात्रिनिवासं ग्रामे कर्तुं किञ्चित् गृहस्थमुपागतः। (v) रक्षा पुरुषः तमतिथिं चौरोऽयमिति प्रख्याप्य कारागृहे प्राक्षिपत्। (vi) प्रबुद्धोऽतिथिः चौरशङ्कया तमन्वधात् अगृह्णाञ्च (vii) रात्रौ तस्मिन् गृहे कश्चन चौरः प्रविष्टः । (viii) चौरः तत्र निहितामेकां मञ्जूषाम् आदाय पलायितः।
  • 0 answers
  • 1 answers

Komal Komal 3 years, 4 months ago

Vayam chalchitram Drishyama
  • 1 answers

Khushi Jakhwal 3 years, 4 months ago

??
  • 0 answers

myCBSEguide App

myCBSEguide

Trusted by 1 Crore+ Students

Test Generator

Test Generator

Create papers online. It's FREE.

CUET Mock Tests

CUET Mock Tests

75,000+ questions to practice only on myCBSEguide app

Download myCBSEguide App