No products in the cart.

महोदय, अहम् भवतां क्षेत्रस्य सी. 5/125 …

CBSE, JEE, NEET, CUET

CBSE, JEE, NEET, CUET

Question Bank, Mock Tests, Exam Papers

NCERT Solutions, Sample Papers, Notes, Videos

महोदय, अहम् भवतां क्षेत्रस्य सी. 5/125 जनकपुर्य्या: एक: (iii) "अस्मि सम्प्रति अस्माकं क्षेत्रे सर्वत्र वर्षा भवति अतः सर्वत्र जलमेव दृश्यते। परं (iv) जलनिस्सारण व्यवस्था सम्यग् नास्ति । स्थाने-स्थाने गर्ता: सन्ति येषु जलं भरितमस्ति । अतः आवागमने (v) अतीव असुविधा भवति । निवासिनाम् आवागमनम् अतीव (vi) अस्ति । अस्माभिः अनेकं वारम् नगरनिगमस्य अधिकारिणां समक्षे निवेदनं कृतम् परम् उचितं (vii) न अभवत् । अतः भवतां सेवायां निवेदनमस्ति यत् शीघ्रातिशीघ्रम् एतस्याः (viii) समाधानं भवान् कारयतु येन जनानां जीवनम् उचिते मार्गे चलेत्। करिष्यति। आशास्ति भवान् शीघ्रमेव एतस्याः (ix) भवताम् अतीव धन्यवादो भविष्यति । निवेदक : मञ्जूषा - समस्यायाः, कमलनयनः समाधानम्, आयुक्त महोदय, नगरनिगमस्य, दुष्करम्, समाधानम्, जनान्, निवासी, निष्कासनाय
  • 0 answers
http://mycbseguide.com/examin8/

Related Questions

myCBSEguide App

myCBSEguide

Trusted by 1 Crore+ Students

Test Generator

Test Generator

Create papers online. It's FREE.

CUET Mock Tests

CUET Mock Tests

75,000+ questions to practice only on myCBSEguide app

Download myCBSEguide App