No products in the cart.

राम, लता, पुष्प शब्दरूप .. Plz …

CBSE, JEE, NEET, CUET

CBSE, JEE, NEET, CUET

Question Bank, Mock Tests, Exam Papers

NCERT Solutions, Sample Papers, Notes, Videos

राम, लता, पुष्प शब्दरूप .. Plz guys help me.
  • 1 answers

Kanala Bhavana 4 years, 8 months ago

अकारान्तः पुँल्लिङ्गः राम शब्दः। रामः रामौ रामाः रामम् रामौ रामान् रामेण रामाभ्याम् रामैः  रामाय रामाभ्याम् रामेभ्यः  रामात् रामाभ्याम् रामेभ्यः रामस्य रामयोः रामाणाम् रामे रामयोः रामेषु हे राम! हे रामौ! हे रामाः! अकारान्तः स्त्रीलिङ्गः लता शब्दः लता लते लताः  लताम् लते लताः  लतया लताभ्याम् लताभिः  लतायै लताभ्याम् लताभ्यः लतायाः लताभ्याम् लताभ्यः  लतायाः लतयोः लतानाम्  लतायाम् लतयोः लतासु हे लते! हे लते! हे लताः! अकारान्तः नपुंसकलिङ्गः पुष्प शब्दः पुष्पम् पुष्पे पुष्पाणि पुष्पम् पुष्पे पुष्पाणि पुष्पेण पुष्पाभ्याम् पुष्पै: पुष्पाय पुष्पाभ्याम् पुष्पेभ्यः पुष्पात् पुष्पाभ्याम् पुष्पेभ्यः पुष्पस्य पुष्पयोः पुष्पानाम् पुष्पे पुष्पयोः पुष्पेषु हे पुष्प! हे पुष्पे! हे पुष्पाणि!
http://mycbseguide.com/examin8/

Related Questions

Swavlamban question answer
  • 1 answers
Ashva per nibandh
  • 0 answers
Answers of sanskrit chapter 1 of exercise
  • 0 answers
Jffjdjc
  • 0 answers
Ch8
  • 0 answers

myCBSEguide App

myCBSEguide

Trusted by 1 Crore+ Students

Test Generator

Test Generator

Create papers online. It's FREE.

CUET Mock Tests

CUET Mock Tests

75,000+ questions to practice only on myCBSEguide app

Download myCBSEguide App