No products in the cart.

Ask questions which are clear, concise and easy to understand.

Ask Question
  • 1 answers

Balwant Kumar 3 years, 1 month ago

https://mycbseguide.com/dashboard/content/14167

  • 1 answers

Balwant Kumar 3 years, 1 month ago

https://mycbseguide.com/dashboard/content/14167

  • 4 answers

Neha Reddy 3 years, 1 month ago

Vane saadhavaha vasanthi

Saniya Bhatnagar 3 years, 1 month ago

Vane sadhavaha vasanti

Arushi Mishra 3 years, 1 month ago

वने साधव: वसन्ति। I hope it's correct.

Babita Sahani 3 years, 1 month ago

Sir hlo
  • 1 answers

Saniya Bhatnagar 3 years, 1 month ago

Prachin
  • 4 answers

Shubhashish Choudhary 3 years, 1 month ago

Aham ekah balakah asmi

Neha Reddy 3 years, 1 month ago

Aham ekaha balakaha asthi

Saniya Bhatnagar 3 years, 1 month ago

Aham ekaha balakaha asti

Abhishek Das 3 years, 1 month ago

अहम एक: बालक: अस्ति ।
  • 1 answers

Aditi R 3 years, 1 month ago

तुला लौहघटिता आसीत।
  • 1 answers

Advika Yeolekar 3 years, 1 month ago

NCERT SOLUTIONS CLASS 9 SANSKRIT SHEMUSHI CHAPTER 7 1. अधोलिखिताना प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत i भटः कस्य ग्रहणम् अकरोत्? i अभिमन्युः कथं गृहीतः आसीत्? iii. भीमसेनेन बृहज्नलया च पृष्टः अभिमन्युः किमर्थम् उत्तरं न ददाति? iv. अभिमन्युः स्वग्रहणे किमर्थम वचितः इव अनुभवति? v. कस्मात् कारणात् अभिमन्युः गोग्रहणं सुखान्तं मन्यते? उत्तराणि 1 भटः सौभद्रस्य (अभिमन्योः) गृहणम् अकरोत्। i. अभिमन्युः निश्शखेण पदातिना बाहुभ्याम् गृहीतः आसीत् । lii. भीमसेनेन बृहन्नलया च पृष्टः अभिमन्युः नाम्ना सम्बोधित्तः सन् उत्तरं न ददाति। सतः आत्मनः तिरस्कार मन्यते। v. अभिमन्युः अक्षरवेल पदाना गृहीतः। सः अशस्ते पारं न अकरोत्। अतः सः स्वगृहणे वश्चितः इय अनुभवति। ४. पितृदर्शनात् अभिमन्यु गोग्रहणं सुखान्तं मन्यते। 2. अधोलिखितवाक्येषु प्रकटितभावं चिनुत- 1. भोः को नुखल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि। (विस्मयः, भयम्, जिज्ञासा) ii. कर्थ कार्य ! अभिमन्युनमिाहम्। (आत्मप्रशंसा, स्वाभिमानः, दैन्यम्) ii. कथं मां पितृवदाक्रम्य स्वीगतां कथां पृच्छसे? (लज्जा, क्रोधः, प्रसन्नता) iv. धनुस्तु दुर्बलः एव गृह्यते मम तु भुजौ एवं प्रहरणम् (अन्धविश्यासः, शौर्यम्, उत्साहः) v. बाहुभ्यामाहतं भीमः बाहुभ्यामेव नेष्यति। (आत्मविश्वासः, निराशा, बाक्संयमः) vi. विट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः। (क्षमा, हर्ष, धैर्यम् उत्तराणि 1 जिज्ञासा, विस्मयः ii. स्वाभिमानः iv. शौर्यम् v. आत्मविश्वास vi. हर्षः।
SKT
  • 1 answers

Swet Kumar 3 years, 1 month ago

What's your problem
  • 3 answers

Pratik Bhardwaz 3 years, 1 month ago

कालिदासः (Kalidas ): साहित्यलोके असंख्याः कवयः वर्तन्ते इति जानीमः । किन्तु तेषु अत्यल्पानामेव कविताः अहं पठितवान् । तथापि मनसि प्रविष्टानां कवीनां मध्ये कालिदासमहाकविः मम प्रियतमः । तस्मै आसन्दः किञ्चिदुन्नतस्थाने एव मया कल्पितः अस्ति । कारणं किमिति स्पष्टतया अहमपि न जानामि । संस्कृतपठनं यदा आरब्धवान् तथा आरभ्य कालिदासनाम शुणोमि स्म । किन्तु तदा तावत् श्रध्दा नासीत् । एतस्य अन्तिमं पादं मह्यं बहु अरोचत । अहं तत् प्रत्यक्षमुक्तवान् च । तदा अध्यापकः कालिदासकथां आरम्भतः अवसानपर्यन्तं बहुदिनैः उक्त्वा समापितवान् । तदानीम अहं ज्ञातवान् यत् ट्ण्डंटडण्डं टडडण्डडण्डम् इत्यादयः बहवः श्लोकाः सन्तीति । कालिदासविषये मम जिज्ञासां दृष्ट्वा गुरुः द्वित्रपुस्तकानि मह्यं दत्तवान् । तदहं शीघ्रमेव पठित्वा प्रत्यर्पितवान् च । तदानीं गुरुः उक्तवान् यत् अन्यः कालिदासमधिकृत्य किं वदति इत्यपेक्षया स्वयं कालिदासं पठति चेदेव उक्तमम् इति । ततः आरभ्य गुरोः साहाय्येन कालिदासकृतीः पठितुम् आरब्धवान् ॥ भिन्नभिन्नपुस्तकपठनतः अहं ज्ञातवान् यत् कालिदासस्य कालं, जन्मस्थानं किमधिकं कृतिः च अधिकृत्य पण्डितानां समानाभिप्रायः नास्तीति । तथापि कालिदासः उज्जयिन्यां षष्टशतके जातः इति सामान्याङ्गीकारः अस्ति च । एतत् सर्वं पठित्वा मम एवमभासत कालिदासः जनिं न प्राप्तवान् इति इतिहासकाराः वदन्ति चेदपि तस्य अस्तित्वं न नश्यति यावत् एकः श्लोकः जीवति । अत एव कालिदासस्य देशकालादिविषये चर्चाकरणसमयेन द्वित्रान् वा श्लोकान् पठति चेत् वरम् । तदानीं विक्रमादित्यसदसि नवरत्नेष्वन्यतमः कालिदासः भोजराजेन सह सल्लापं कुर्वन् प्रत्यक्षीभवति ॥

Advika Yeolekar 3 years, 2 months ago

कालिदासः (Kalidas ): साहित्यलोके असंख्याः कवयः वर्तन्ते इति जानीमः । किन्तु तेषु अत्यल्पानामेव कविताः अहं पठितवान् । तथापि मनसि प्रविष्टानां कवीनां मध्ये कालिदासमहाकविः मम प्रियतमः । तस्मै आसन्दः किञ्चिदुन्नतस्थाने एव मया कल्पितः अस्ति । कारणं किमिति स्पष्टतया अहमपि न जानामि । संस्कृतपठनं यदा आरब्धवान् तथा आरभ्य कालिदासनाम शुणोमि स्म । किन्तु तदा तावत् श्रध्दा नासीत् । एतस्य अन्तिमं पादं मह्यं बहु अरोचत । अहं तत् प्रत्यक्षमुक्तवान् च । तदा अध्यापकः कालिदासकथां आरम्भतः अवसानपर्यन्तं बहुदिनैः उक्त्वा समापितवान् । तदानीम अहं ज्ञातवान् यत् ट्ण्डंटडण्डं टडडण्डडण्डम् इत्यादयः बहवः श्लोकाः सन्तीति । कालिदासविषये मम जिज्ञासां दृष्ट्वा गुरुः द्वित्रपुस्तकानि मह्यं दत्तवान् । तदहं शीघ्रमेव पठित्वा प्रत्यर्पितवान् च । तदानीं गुरुः उक्तवान् यत् अन्यः कालिदासमधिकृत्य किं वदति इत्यपेक्षया स्वयं कालिदासं पठति चेदेव उक्तमम् इति । ततः आरभ्य गुरोः साहाय्येन कालिदासकृतीः पठितुम् आरब्धवान् ॥ भिन्नभिन्नपुस्तकपठनतः अहं ज्ञातवान् यत् कालिदासस्य कालं, जन्मस्थानं किमधिकं कृतिः च अधिकृत्य पण्डितानां समानाभिप्रायः नास्तीति । तथापि कालिदासः उज्जयिन्यां षष्टशतके जातः इति सामान्याङ्गीकारः अस्ति च । एतत् सर्वं पठित्वा मम एवमभासत कालिदासः जनिं न प्राप्तवान् इति इतिहासकाराः वदन्ति चेदपि तस्य अस्तित्वं न नश्यति यावत् एकः श्लोकः जीवति । अत एव कालिदासस्य देशकालादिविषये चर्चाकरणसमयेन द्वित्रान् वा श्लोकान् पठति चेत् वरम् । तदानीं विक्रमादित्यसदसि नवरत्नेष्वन्यतमः कालिदासः भोजराजेन सह सल्लापं कुर्वन् प्रत्यक्षीभवति ॥

Rohit Kumar 3 years, 2 months ago

??
  • 1 answers

M G 3 years, 2 months ago

वयम पठाम

myCBSEguide App

myCBSEguide

Trusted by 1 Crore+ Students

Test Generator

Test Generator

Create papers online. It's FREE.

CUET Mock Tests

CUET Mock Tests

75,000+ questions to practice only on myCBSEguide app

Download myCBSEguide App