No products in the cart.

Chapter 7 ncert solutions

CBSE, JEE, NEET, CUET

CBSE, JEE, NEET, CUET

Question Bank, Mock Tests, Exam Papers

NCERT Solutions, Sample Papers, Notes, Videos

Chapter 7 ncert solutions
  • 1 answers

Advika Yeolekar 3 years, 1 month ago

NCERT SOLUTIONS CLASS 9 SANSKRIT SHEMUSHI CHAPTER 7 1. अधोलिखिताना प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत i भटः कस्य ग्रहणम् अकरोत्? i अभिमन्युः कथं गृहीतः आसीत्? iii. भीमसेनेन बृहज्नलया च पृष्टः अभिमन्युः किमर्थम् उत्तरं न ददाति? iv. अभिमन्युः स्वग्रहणे किमर्थम वचितः इव अनुभवति? v. कस्मात् कारणात् अभिमन्युः गोग्रहणं सुखान्तं मन्यते? उत्तराणि 1 भटः सौभद्रस्य (अभिमन्योः) गृहणम् अकरोत्। i. अभिमन्युः निश्शखेण पदातिना बाहुभ्याम् गृहीतः आसीत् । lii. भीमसेनेन बृहन्नलया च पृष्टः अभिमन्युः नाम्ना सम्बोधित्तः सन् उत्तरं न ददाति। सतः आत्मनः तिरस्कार मन्यते। v. अभिमन्युः अक्षरवेल पदाना गृहीतः। सः अशस्ते पारं न अकरोत्। अतः सः स्वगृहणे वश्चितः इय अनुभवति। ४. पितृदर्शनात् अभिमन्यु गोग्रहणं सुखान्तं मन्यते। 2. अधोलिखितवाक्येषु प्रकटितभावं चिनुत- 1. भोः को नुखल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि। (विस्मयः, भयम्, जिज्ञासा) ii. कर्थ कार्य ! अभिमन्युनमिाहम्। (आत्मप्रशंसा, स्वाभिमानः, दैन्यम्) ii. कथं मां पितृवदाक्रम्य स्वीगतां कथां पृच्छसे? (लज्जा, क्रोधः, प्रसन्नता) iv. धनुस्तु दुर्बलः एव गृह्यते मम तु भुजौ एवं प्रहरणम् (अन्धविश्यासः, शौर्यम्, उत्साहः) v. बाहुभ्यामाहतं भीमः बाहुभ्यामेव नेष्यति। (आत्मविश्वासः, निराशा, बाक्संयमः) vi. विट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः। (क्षमा, हर्ष, धैर्यम् उत्तराणि 1 जिज्ञासा, विस्मयः ii. स्वाभिमानः iv. शौर्यम् v. आत्मविश्वास vi. हर्षः।
http://mycbseguide.com/examin8/

Related Questions

myCBSEguide App

myCBSEguide

Trusted by 1 Crore+ Students

Test Generator

Test Generator

Create papers online. It's FREE.

CUET Mock Tests

CUET Mock Tests

75,000+ questions to practice only on myCBSEguide app

Download myCBSEguide App