No products in the cart.

Shabdarth of ch 12

CBSE, JEE, NEET, CUET

CBSE, JEE, NEET, CUET

Question Bank, Mock Tests, Exam Papers

NCERT Solutions, Sample Papers, Notes, Videos

Shabdarth of ch 12
  • 1 answers

Diksha Laniya🐥 4 years, 9 months ago

अभ्यासः (Exercise) प्रश्न 1. प्रश्नानामुत्तराणि एकपदेन लिखत-(प्रश्नों के उत्तर एक पद में लिखिए-) (क) केन पीडितः वैभव: बहिरागत:? (ख) भवनेत्यादीनां निर्माणाय के कर्त्यन्ते? (ग) मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालापं कुर्वन्ति? (घ) वयं शिक्षिताः अपि कथमाचरामः? (ङ) प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति? (च) अद्य निदाघतापतप्तस्य किं शुष्कतां याति? उत्तरम्: (क) प्रचण्डोष्मणा (ख) वृक्षाः (ग) अवकरभाण्डारम् (घ) आशिक्षितेव (अशिक्षिताः इव) (ङ) पर्यावरणस्य (च) तालुः प्रश्न 2. पूर्णवाक्येन उत्तराणि लिखत-(पूर्ण वाक्य में उत्तर लिखिए-) (क) परमिन्दर् गृहात् बहिरागत्य किं पश्यति? (ख) अस्माभिः केषां निर्माणाय वृक्षाः कर्त्यन्ते? (ग) विनयः संगीतामाहूय किं वदति? (घ) रोजलिन् आगत्य किं करोति? (ङ) अन्त जोसेफ: पर्यावरणक्षायै कः उपायः बाधयति? उत्तरम्: (क) परमिन्दर् गृहात् बहिरागत्य सर्वथा अवरुद्ध वायुवेगं पश्यति। (ख) अस्माभिः यत्र-तत्र बहुभूमिकभवनानां, भूमिगतमार्गाणाम्, विशेषतः मैट्रोमार्गाणां, उपरिगमिसेतूनाम् मोत्यादीनाः निर्माणाय वृक्षाः कर्त्यन्ते।। (ग) विनयः संगीतामाहूय ‘महोदये! कृपां कुरु मार्गे भ्रमभ्यः’ इति वदति। (घ) रोजलिन् आगत्य बालैः साकं स्वक्षिप्तमवकरम् मार्गे विकीर्णमन्यदवकरं चापि संगृह्य अवकरकण्डोले प्रातयति। (ङ) अन्ते जोसेफ: पर्यावरणक्षायै ‘पर्यावरणेन सह पशवः अपि रक्षणीयाः’ इति उपाय: बोधयति।
http://mycbseguide.com/examin8/

Related Questions

Anurag singh
  • 2 answers
Ncert chapter 2 of class 8th
  • 3 answers
Divyam chapter 8
  • 2 answers
Ramam ka shudh shabd
  • 0 answers
What is bhibhakti
  • 0 answers
ch 2 class 8 sanskrit question and answer
  • 0 answers
Answers of subhash itani class 8
  • 0 answers
Subhashitani
  • 1 answers
Sghzhs
  • 2 answers
Can give question according to textbook
  • 1 answers

myCBSEguide App

myCBSEguide

Trusted by 1 Crore+ Students

Test Generator

Test Generator

Create papers online. It's FREE.

CUET Mock Tests

CUET Mock Tests

75,000+ questions to practice only on myCBSEguide app

Download myCBSEguide App