सुरेश: - अहो रमेश ! कु …
CBSE, JEE, NEET, CUET
Question Bank, Mock Tests, Exam Papers
NCERT Solutions, Sample Papers, Notes, Videos
सुरेश: - अहो रमेश ! कु त्र गच्छति?
रमेश: - आपणं गच्छातम |
सुरेश: - अहम् अतप आगच्छातम |
रमेश: - भवान् ककं क्रे िुम् इच्छातम |
सुरेश: - अहं फ़लातन क्रेिुम् इच्छातम |
रमेश: - पश्यिु, ित्रैव फ़लतवपणी अतति | चलिु |
सुरेश: - पञ्चमयां तवपणयां पकवातन फ़लातन सतति |
रमेश: - भद्र, आम्रफ़लानाम् ककयि् मूल्यं ?
फ़लतवक्रे िा : - पञ्चाशि् रूप्यकाणां दश फ़लातन |
रमेश: - द्वादश कदतलफ़लानाम् ?
फ़लतवक्रे िा : - षोडश रूप्यकातण |
सुरेश; - िर्हि मह्यं त्त्रंशि् कदतलफ़लातन ददािु |
रमेश: शि रूप्यकातण तवीकरोिु |
प्रश्ना:
1 सुरेश: ककं क्रे िुम् इच्छतति ?
2 आम्रफ़लानाम्ककयि्मूल्यं ?
3 सुरेश: कति कदलीफ़लातन क्रीणाति?
4 द्वादशकदलीफ़लानाम् ककयि् मूल्यम् ?
5 रमेश: कु त्र गच्छति ?
6 क: फ़लतवक्रेिे शिं रुप्यकातण ददाति ?
[B] Arrange in Order 4
1.अहं सायं षड्वादनत: सप्तवादन पययन्तं नदीतटे भ्रमणं करोमम |
2.अहं प्रात: नववादनत: सार्य-नववादनपययन्तं प्रार्यना करोमम |
3.अहं सायं पञ्चवादनत: षड्वादन पययन्तं अध्ययनं करोमम |
4.अहं प्रात: पञ्चवादने योगाभ्यासं करोमम |
Section B
Q-2
[A]
Separate the present tense 1st person plural forms from the given groups 2.5
१. हसाम:, हसति, हसाव:
२. चलध्वे, चलथ:, चलाम:
३. कथयातम, कथयाम:, कथयतस
४. लेतिष्यातम, तलिति, तलिाम:
५. िादाम:, िादसे, िादाव
Posted by Sohil Khorajiya 4 years, 9 months ago
- 0 answers
ANSWER
Related Questions
Posted by Amoggh Kkala 9 months, 3 weeks ago
- 0 answers
Posted by Vishakha Sinha 1 year, 2 months ago
- 0 answers
Posted by Chahat Kashav 1 month, 1 week ago
- 0 answers
Posted by Aayushi Singh Rajput 1 year, 2 months ago
- 3 answers
Posted by Niju Sreedharan 1 year, 2 months ago
- 1 answers
myCBSEguide
Trusted by 1 Crore+ Students
Test Generator
Create papers online. It's FREE.
CUET Mock Tests
75,000+ questions to practice only on myCBSEguide app