No products in the cart.

Ask questions which are clear, concise and easy to understand.

Ask Question
  • 1 answers

Palak Bansal 3 years, 11 months ago

Apni sanskrit m likho .. Aise m samag m nahi aaega
  • 0 answers
  • 1 answers

Aditya Patil 4 years ago

See zero to plus sanskrit channel on YouTube they will show you
  • 2 answers

Sumit Rajak 4 years ago

When , or what time

Vrushabh Awate 4 years ago

कस्मिन् - किस में
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत।कश्चन बालकः आसीत्। तस्य पिता नितरां निर्धनः आसीत्। बालकः अध्ययनं कर्तुम् इच्छति स्म। किन्तु यस्मिन् गृहे उदरपूर्ति-समस्याया:एव उत्तरं न स्यात् तत्र तस्य अध्ययनं व्यवस्था कथं भवेत्? अतःबालकःविद्यालयं गच्छतः स्वसम वयस्कान् बालकान् दृष्ट्वा निश्श्वशिति स्म। सः स्नेहपरः, मृदुभाषी, उत्साहमूर्ति: च आसीत्।पित्रा सह कार्यं कुर्वन् सः बहूनां बालानां मैत्रीं सम्पादितवान्। ते बाला: तं अक्षराणि अपाठयन। अक्षराभ्यासं कृत्वा अन्यै: उपयुक्तपूर्वाणि पुस्तकानि पठन् शब्दज्ञानादिकं प्राप्तवान् सः। ‘ पुत्र: विद्यालयं प्रति प्रेषणीयः’ इति पितु:अपि तीव्र इच्छा आसीत्।किन्तु निर्धनता जन्या असहायता तं बाधते स्म। अधिक धनसम्पादनस्य आशया सः कदाचित् पुत्रेण सह कलकत्ता नगरं प्रति प्रस्थितवान्। रेलयानेन गमनाय धनं नासीत् अतः तौ पादाभ्याम् एव प्रस्थितवन्तौ। १)एकपदेन उत्तरत। 1×1=1 अ) बालकस्य पिता कीदृश:आसीत्? २)पूर्णवाक्येन उत्तरत। 2×1=2 अ) पितरं का बाधते स्म? ३)उपरिलिखितस्य अनुच्छेदस्य कृते उचितं शीर्षकं लिखत 1×1=1 ४)यथानिर्देशम् उत्तरत। 1×1=1 अ) ‘कश्चन बालकः आसीत्’ अत्र कर्तृपदं किं अस्ति ?
  • 3 answers
Hindi me anuwad

Brijraj Singh 4 years ago

Nitram nirdhanah

J Nc 4 years ago

Nirdhan

myCBSEguide App

myCBSEguide

Trusted by 1 Crore+ Students

Test Generator

Test Generator

Create papers online. It's FREE.

CUET Mock Tests

CUET Mock Tests

75,000+ questions to practice only on myCBSEguide app

Download myCBSEguide App