Ask questions which are clear, concise and easy to understand.
Ask QuestionPosted by Muskan Mishra 5 years, 2 months ago
- 2 answers
Prisha Patil 5 years, 2 months ago
Posted by Vishesh Yadav 5 years, 2 months ago
- 0 answers
Posted by Shreyas Jopat 5 years, 2 months ago
- 0 answers
Posted by Yash Lasta 5 years, 2 months ago
- 1 answers
Posted by Parv Jain 5 years, 2 months ago
- 0 answers
Posted by Om Sharma 5 years, 2 months ago
- 2 answers
Posted by Avinash Kumar 5 years, 2 months ago
- 0 answers
Posted by Sanchita Samanta 5 years, 3 months ago
- 2 answers
Posted by Kaveri S P 5 years, 3 months ago
- 2 answers
Posted by Payal Patil 5 years, 3 months ago
- 2 answers
Posted by Shruti Padhan 5 years, 3 months ago
- 3 answers
Posted by Tannu Sharma 5 years, 3 months ago
- 2 answers
Gaurav Seth 5 years, 3 months ago
अपठित गद्यांश
<hr />Answer
-
- (i) इतिहासः
(ii) इतिहासः - (i) किन्तु आधुनिकाः इतिहासपुराणयोः भेदस्य अवगमने (ज्ञातुम्) असमर्थाः सन्ति।
(ii) पुराणेषु भक्तिश्रद्धादीनाम् उत्पादनाय कथा कल्पते। - (i) (ख) तन्त्रांशम्
(ii) (घ) कथा
(iii) (क) उपयुज्य - ऐतिहासिक काव्यं रामायणम्।
- (i) इतिहासः
Gaurav Seth 5 years, 3 months ago
-
अधोलिखितं अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् संस्कृतेन उत्तरत।
‘रामायणम् इतिहासः, न तु पुराणम्’ इति हि भारतीया श्रद्धा। या घटना प्रवृत्ता तां विवृणोति इतिहासः। किन्तु पुराणं तथा न। भक्तिश्रद्धादीनाम् उत्पादनाय कथा कल्पते तत्र। पुराणेषु अपि क्वचित् ऐतिहासिकाः अंशाः समाविष्टाः भवन्ति इति तु अन्यद् एतत्। इतिहासग्रन्थे तु यत् वर्यते तत् समग्र वास्तविकं भवति। वर्णनादिषु कविकल्पना स्यात् चेदपि वृत्तं तु वास्तविकमेव। रामायणमहाभारतयोः ऐतिहासिकताविषये पारम्परिकाणां न सन्देहः कदापि।
किन्तु आधुनिकाः इतिहासपुराणयोः भेदस्य अवगमने (ज्ञातुम्) असमर्थाः सन्ति। येन कथा वय॑ते विस्तरेण, सः सर्वोऽपि ग्रन्थराशिः पुराणतुल्यः एव इति तेषां मतम् अस्ति। अतः ते रामायणस्य ऐतिहासिकताविषये प्रमाणम् अपेक्षन्ते। तद्विषये मान्येन पुष्कर भटनागर वर्येण कश्चन सफलः प्रयासः कृतः अस्ति। आधुनिकं तन्त्रांशम् (Software) उपयुज्य सः रामायणे वर्णिताः खगोलीयघटनाः वास्तविकाः एव इति सप्रमाणं निरूपितवान् अस्ति।- एकपदेन उत्तरत-
- रामायणम् किम्?
- या घटना प्रवृत्ता तां कः विवृणोति?
- पूर्णवाक्येन उत्तरत-
- किन्तु आधुनिकाः कस्मिन् असमर्थाः सन्ति?
- पुराणेषु का कल्पते?
- भाषिककार्यम्-
- ‘आधुनिकं तन्त्रांशम्’। अनयोः पदयोः विशेष्यपदं किम्?
(क) आधुनिकम्
(ख) तन्त्रांशम्
(ग) तन्त्रांशः
(घ) आधुनिकः - अनुच्छेदे ‘कल्पते’ इति क्रियायाः कर्तृपदं किम्?
(क) उत्पादनाय
(ख) भक्तिश्रद्धादीनाम्
(ग) तत्र
(घ) कथा - ‘उपयोगं कृत्वा’ अनयोः पदयोः स्थाने कि पदम् अनुच्छेदे प्रयुक्तम्?
(क) उपयुज्य (ख) अपेक्षन्ते (ग) उपयोगाय (घ) प्रयुज्य
- ‘आधुनिकं तन्त्रांशम्’। अनयोः पदयोः विशेष्यपदं किम्?
- उपरिलिखितस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।
- एकपदेन उत्तरत-
Posted by Arvind Kumar Shah 5 years, 3 months ago
- 1 answers
Posted by V S 5 years, 3 months ago
- 0 answers
Posted by V S 5 years, 3 months ago
- 2 answers
Posted by V S 5 years, 3 months ago
- 1 answers
Arvind Kumar Shah 5 years, 3 months ago
Posted by Dev Kumar Sharma 5 years, 3 months ago
- 0 answers
Posted by Suman Sharma 5 years, 3 months ago
- 0 answers
Posted by Shreya Patil 5 years, 3 months ago
- 0 answers
Posted by Ankush Goyat 5 years, 3 months ago
- 0 answers
Posted by Shreya Kumari 5 years, 3 months ago
- 1 answers
Arvind Kumar Shah 5 years, 3 months ago
Posted by Tannu Sharma 5 years, 3 months ago
- 0 answers
Posted by Rekha Choudhary 5 years, 3 months ago
- 0 answers
Posted by Ayush Kumar 5 years, 3 months ago
- 1 answers
Posted by Muskan Mishra 5 years, 4 months ago
- 1 answers
Posted by Sangita Patel 5 years, 3 months ago
- 0 answers
Posted by Sakshi Bansal 5 years, 4 months ago
- 0 answers
Posted by Rohit Tayal 5 years, 4 months ago
- 1 answers
Posted by Maa Amisati Creations 5 years, 4 months ago
- 0 answers

myCBSEguide
Trusted by 1 Crore+ Students

Test Generator
Create papers online. It's FREE.

CUET Mock Tests
75,000+ questions to practice only on myCBSEguide app
myCBSEguide
Manisha Shrivastava 4 years, 3 months ago
3Thank You