No products in the cart.

Ask questions which are clear, concise and easy to understand.

Ask Question
  • 1 answers

Sahil Bandebuche 3 years, 9 months ago

52
  • 1 answers

Anjali Jain 3 years, 9 months ago

Savitru
14
  • 1 answers

Ananya Agrawal 3 years, 9 months ago

Write the question properly
  • 1 answers

Anshul Yadav 3 years, 9 months ago

Vhht
  • 1 answers

Aadarsh Singh 3 years, 8 months ago

??
  • 0 answers
  • 1 answers

Bhawna Kumari 3 years, 9 months ago

Question
  • 1 answers

Ks Jyala 3 years, 9 months ago

Sansrit answer
  • 0 answers
  • 5 answers

Devraj Patel 3 years, 8 months ago

Every dat

Annu Yadav 3 years, 9 months ago

Every day

Sugi Ji 3 years, 9 months ago

Sanskrit ch-6

Nitya Dhengal 3 years, 9 months ago

Every day

Daksh Kumar 3 years, 9 months ago

Roj
  • 0 answers
  • 2 answers

Shambhavi Mishra 3 years, 9 months ago

Padhne ki jagah ko path shala ka jaata hai

Bhanu Pratap Singh Chouhan 3 years, 9 months ago

How do the names of different textiles tell us about their histories
  • 5 answers

Bhoma Ram 3 years, 9 months ago

संस्कृत प्लेन उत्तर

Amit Singh 3 years, 9 months ago

Ok bro

Anubhav Sikarwar 3 years, 9 months ago

Parth i am anubhav and 8 chapter is not coming

Archana Pulluri 3 years, 9 months ago

Hamara bhi same chal raha hai

Archana Pulluri 3 years, 9 months ago

Jisne nadiyo/rivers ka nirman/create kiya
  • 2 answers

Archana Pulluri 3 years, 9 months ago

विगद

Tanish Adhana 3 years, 9 months ago

Kya
  • 1 answers

Vinit Pahadiya 3 years, 9 months ago

Gand mara
  • 2 answers

Tejas Jangid 3 years, 9 months ago

Hi

Amit Singh 3 years, 9 months ago

Ok
  • 1 answers

Amit Singh 3 years, 9 months ago

Thank
  • 2 answers

Amanat Pahwa 3 years, 9 months ago

Ch 9 mera kia hua h pura

Archana Pulluri 3 years, 9 months ago

प्रश्न 3. भिन्नप्रकृतिकं पदं चिनुत-(भिन्न प्रकृति का पद चुनिए-) 1. अभवत्, कथयति, सन्ति, वर्तते, जानाति। 2. तत्र, अपि, तथा, कथम्, साम्प्रतम्, वयम्। 3. समीचीनः, रम्याः, लघूनि, प्रथितानि, वस्तूनि। 4. महोदया, भावना, भगिनी, प्रकृतिः, मनोरमा। उत्तरम् 1. अभवत् (शेष पद वर्तमानकालिक) 2. वयम् (शेष अव्ययपद) 3. वस्तूनि (शेष विशेषण पद) 4. मनोरमा (शेष संज्ञापद) प्रश्न 4. रेखाङ्कितपदम् आधृत्य प्रश्ननिर्माणम् कुरुत-(रेखांकित पद के आधार पर प्रश्ननिर्माण कीजिए-) 1. अस्माकं देशे अष्टाविंशतिः राज्यानि सन्ति। 2. एतासां भगिनीनां संस्कृतिः महत्त्वाधायिनी। 3. एतेषाम् राज्यानां पुनः सङ्घटनम् विहितम्। 4. भगिनीप्रदेशोऽयं भ्रमणाय समीचीनः। 5. अस्मिन् प्रदेशे हस्तशिल्पानां बाहुल्यं वर्तते। किमर्थम्,             का,                   कति,                 केषाम्,                 किम् उत्तरम्: 1. अस्माकं देशे कति राज्यानि? 2. एतासां भगिनीनां का महत्त्वाधायिनी? 3. एतेषां राज्यानां पुनः किं विहितम्? 4. भगिनीप्रदेशोऽयं किमर्थं समीचीन:? 5. अस्मिन् प्रदेशे केषां बाहुल्यं वर्तते? बहुविकल्पीयप्रश्नाः प्रश्न 1. प्रदत्तविकल्पेभ्यः उचितपदं चित्वा अधोदत्तानि वाक्यानि पूरयत-(दिए गए विकल्पों में से उचित पद चुनकर निम्नलिखित वाक्यों को पूरा कीजिए-) (क) 1. सप्तभागिनी-प्रदेशे जनाः ……………………… वदन्ति। (एकाम् भाषाम्, राष्ट्रियभाषाम्, विविधाः भाषा:) 2. अत्र बहवः ……………………… निवसन्ति। (प्रदेशाः, राज्यानि, जनजातीयाः) 3. भगिनीसप्तके राज्यानि क्षेत्र परिमाणैः ……………………… वर्तन्ते। (लघूनि, बृहत्तराणि, समृद्धानि) 4. एतेषाम् राज्यानां पुन: ……………………… त्रिपुराराज्योद्घाटन-क्रमे अभवत्। (शासनम्, सङ्घटनम्, वैशिष्ट्यम्) 5. अस्माकं देशे ……………………… राज्यानि सन्ति। (चतुर्विंशतिः, पञ्चविंशतिः, अष्टाविंशति:) उत्तरम्: 1. विविधाः भाषाः 2. जनजातीयाः 3. लघूनि 4. सङ्घटनम् 5. अष्टाविंशतिः ख) 1. अस्माकं देशे। ……………………… केन्द्रशासित-प्रदेशाः सन्ति। (सप्त, सप्ताः, सप्तम्) 2. भगिनीसप्तके प्रदेशे जना ……………………… ऊर्जस्विनः सन्ति। (शरीरम्, शरीराणि, शरीरेण) 3. इमानि राज्यानि ……………………… इति कथ्यन्ते। (सप्तभगिन्यः, सप्तभगिन्याः, सप्तभगिनी) 4. अत्र वंशवृक्ष-निर्मितानां वस्तूनाम् ……………………… क्रियते। (उपयोगम्, उपयोगः, उपयोग) 5. ……………………… तत्र तु वंशवृक्षाः अपि प्राप्यन्ते। (महोदया, महोदये, महोदयः) उत्तरम्: 1. सप्त 2. शरीरेण 3. सप्तभगिन्यः 4. उपयोगः 5. महोदये प्रश्न 2. उचितं पदं चित्वा रिक्तस्थानपूर्ति कुरुत-(उचित पद चुनकर रिक्त स्थान पूर्ति कीजिए-) 1. छात्राः वदन्ति-भवती ……………………… सार्धं चलतु। (अस्माकम्, अस्माभिः, अस्मान्) 2. ……………………… प्रदेशे वंशवृक्षाणां प्राचुर्यं वर्तते। (अयम्, एते, अस्मिन्) 3. ……………………… विचारः मह्यम् रोचते। (इदम्, इयम्, अयम्) 4. आगामिनी अवकाशे वयं तत्रैव ……………………… गमिष्यामः। (भ्रमयितुम्, भ्रमतुम्, भ्रमितुम्) 5. कङ्कणम् ……………………… सः हस्तं प्रसारयति। (गृहीतुम्, ग्रहितुम्, ग्रहीतुम्) उत्तरम्: 1. अस्माभिः 2. अस्मिन् 3. अयम्। 4. भ्रमितुम् 5. ग्रहीतुम्
  • 1 answers

Mukesh Devansh 3 years, 9 months ago

11 chapter question answer
  • 0 answers
  • 1 answers

Archana Pulluri 3 years, 9 months ago

Go on learn cbse Google for class 8 sanskrit chapter 6 Because i can't copy that much answers
  • 2 answers

Sameer Mishra 3 years, 9 months ago

मम पाशॅवे पञच फलम अस्ति ।

Archana Pulluri 3 years, 9 months ago

मम पस्च फलं अस्ति
  • 1 answers

Anjali Thakur 3 years, 9 months ago

Chater 1 answer
  • 3 answers

Sufiyan Ansari 3 years, 9 months ago

Ji

D K 3 years, 9 months ago

What js your name??

D K 3 years, 9 months ago

Bhagini, janni,bhumi, mati, nadi
  • 2 answers

Deepali Shrivas 3 years, 9 months ago

Ok give

Aaryan Sharma 3 years, 9 months ago

Yes
  • 1 answers

Divash Dubey 3 years, 9 months ago

X
  • 0 answers

myCBSEguide App

myCBSEguide

Trusted by 1 Crore+ Students

Test Generator

Test Generator

Create papers online. It's FREE.

CUET Mock Tests

CUET Mock Tests

75,000+ questions to practice only on myCBSEguide app

Download myCBSEguide App