No products in the cart.

संस्कृत (शेमुषी)

CBSE class 9 Sanskrit course comprises downloadable PDF files, online tests and videos in form of syllabus, question papers, online tests and important questions as per CBSE syllabus. Notes, test papers and school exam question papers with solutions. The topics included are रचनात्मक-मूल्यांकनम्, संकलनात्मक - मूल्यांकनम्, अपठित-अवबोधनम्, रचनात्मक-कार्यम्, अनुप्रयुक्त-व्याकरणम्, ओपचारिकम् अथवा अनौपचारिकम् पत्रम्, मणिका - अभ्यासपुस्तक - आधारितम्

CBSE, JEE, NEET, CUET

CBSE, JEE, NEET, CUET

Question Bank, Mock Tests, Exam Papers

NCERT Solutions, Sample Papers, Notes, Videos

myCBSEguide  App

myCBSEguide App

Complete Guide for CBSE Students

NCERT Solutions, NCERT Exemplars, Revison Notes, Free Videos, CBSE Papers, MCQ Tests & more.

डाउनलोड पीडीएफ प्रारूप में सीबीएसई कक्षा 09 संस्कृत अध्ययन सामग्री। MyCBSEguide सीबीएसई कक्षा 09 संस्कृत के लिए हल के कागजात, बोर्ड प्रश्न पत्रों, संशोधन नोट और एनसीईआरटी समाधान प्रदान करता है। शामिल विषय हैं: रचनात्मक-मूल्यांकनम्, संकलनात्मक - मूल्यांकनम्, अपठित-अवबोधनम्, रचनात्मक-कार्यम्, अनुप्रयुक्त-व्याकरणम्, ओपचारिकम् अथवा अनौपचारिकम् पत्रम्, मणिका - अभ्यासपुस्तक - आधारितम् |

संस्कृतस्य प्रथमसत्रस्य पाठ्यक्रम:
अवधिः - अप्रैल - सितम्बर 2015

संकलनात्मक मूल्याङ्कणं (90 अंका: )

‘क’ खण्ड: (अपठित-अवबोधनम्) (10)

70-80 सब्दपरिमित: गद्यांश: (सरलकथा, वर्णनम् वा )(6)

  • एकपदेन पूर्णवाक्येन च अवबोधनात्मकं कार्यम्
  • अनुच्छेद-अधारितम् भाषिकं कार्यम् (MCQ)
  • समुचित शीर्षकप्रदानम्

भाषिककार्याय तत्वानि (4)

  • वाक्ये कर्तृ-क्रिया पदचनम्
  • कर्तृ-क्रिया-अनिवति:
  • विशेषण-विशेष्य-चयनम्
  • सर्वनामप्रयोग:
  • पर्याय-विलोमपद-चयनम्

'ख' खण्ड: रचनात्मकं कार्यम् (15 अंका:)

(मणिका-अभ्यासपुस्तक-अधारितम्)

(i) संकेताधारितम् ओपचारिकं अथवा अनौपचारिकं पत्रम् (5)

(ii) चित्राधारितम् वर्णनम् अथवा अनुच्छेदलेखनम् (10)

'ग' खण्ड: अनुप्रयुक्तव्याकरणम् (30 अंका:)

(मणिका-अभ्याशपुस्तक-अधारितम्)

1. संस्कृतवर्णमाला (4)

(अ) वर्ण - उच्चारणस्थानानि (2)

(ब) वर्तनी - वर्णसंयोजनम्: वर्णवियोजनम् (2)

2. वाक्येसु अनुच्छेदे व संधिकार्यम् (5)

(अ)स्वरसन्धि: (2)

दीर्घ: गुण: वृदि्: यण्

(ब)व्यञ्जनसन्धि: (2)

  1. म् स्थाने अनुस्वार:
  2. णत्वविधानम्
  3. वर्गीय-प्रथम-अक्षराणां तृतीयवर्णे परिवर्तनम्
  4. त् स्थाने च्
  5. र् पूर्वस्य रेफस्य लोप: दीर्घस्वरत्वं च
  6. त् स्थाने ल्

(स) विसर्गसन्धि: (1)

विसर्गस्य उत्वं, रत्वं,लोप:

विसर्गस्थाने स्, श्, ष् ।

3. शब्दरुपानी (5)

अ. शब्दा: अजन्ता: - अकारान्ता: (बालकवत्) इकारांता: (कविवत्) (2)

पुल्लिङ्गा: उकारान्ता: - (साधुवत्), ऋकारान्ता: पितृवत्

ब. स्त्रीलिङ्गा: अजन्ता- अकारान्ता: (रमावत्) इकारांता:(मतिवत्) (1)

इकारांता:(नदिवत्) ऋकारान्ता: (मातृवत्)

स. नपुंसकलिङ्गा: अजन्ता - अकारान्ता: (फलवत्) उकारान्ता: (मधुवत्)(1)

द. सर्वनामशब्दा: - यत्; तत्,किम् ,इद्म (त्रिषु लिङ्गेषु), अस्मद् युस्मद् (1)

4. धातुरूपाणि लट् , लृट् , लङ् लाकरेषु (5)

धातव: - परस्मैपदिन: भू (भव्), पठ् , हस् , नम् (गच्छ्) अस् , क्रुध् , नश् , शक् (3)

आत्मनेपदीन: - सेव् , लभ् (2)

5. उपपदविभक्तीनां प्रयोग: (5)

(अनुच्छेदे, वर्तालापे, लघुकथायाम् वा )

दिृतीया - अभित:, पारित:, उभयत:

तृतीया - सह , किम्

चतुर्थी - नम: स्वाहा , सामर्थ्ये

पंचमी - बहि:, विना , भी , पूर्वम्

षष्ठी - पुरत:, पृष्ठत:, तरप्-तमप्, अध:

सप्तमी - कुशल:, निपुण: पवीण:

प्रत्यया:- तुमुन् , क्त्वा, ल्यप् (6)

'घ' खण्ड: (पठित-अवबोधनम्) (35 अंका:)

(मणिका (प्राथम: भाग:) पाठ्यपुस्तकम् अधिकृत्य)

1. पाठ्यपुस्तकस्य सामग्रीम् अधिकृत्य अवबोधनात्मकं कार्यम् (15)

(i) गद्यांश: (ii) पद्यांश:(iii) नाट्यांश: (5+5+5)

प्रश्नप्रकारा: एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि ।

भाषिककार्यम् | (बहुविकल्पात्मका: प्रश्ना:)

2. भाववबोधनम् (4)

3. श्लोकान्वय: (4)

(रिक्तस्थानपूर्तिद्वार)

4. वाक्येषु रेखांकितपदानी आधिकृत्य चतुर्णा प्रश्नानां निर्माणम् ।

5. कथाक्रमसंयोजनम्

(क्रमरहित-अष्टावकयाना क्रमपूर्वकम् संयोजनम्) (4)

6. शब्दार्था: (चतुर्णां पदानां सन्दर्भे शब्दप्रयोगगेण सब्दार्थामेलनेन वा) (4)

(बहुविकल्पात्मका: / ल. उ. प्रश्ना:) भाग - 1

केन्द्रीय माध्यमिक शिक्षा बोर्ड मूल्यांकन प्रक्रिया
अक्टूबर-मार्च (2015-2016) दिृतीय सत्रम्

संकलनात्मकं मूल्यांकनम् 30% 90अंका:

'क' खण्ड: (अपठित-अवबोधनम्) (10)

(एक: गद्यात्मक: खण्ड:)

70-80 शब्द परिमित: गद्यांश: (सरलकथा, वर्णनम् वा)

  • एकपदेन पूर्णवाक्येन च अवबोधनात्मकं कार्यम् (6)
  • अनुच्छेद - अधारितम् भाषिकं कार्यम् (4)
  • समुचितं शीर्षकप्रदानम्

भाषिककार्याय तत्वानी

  • वाक्ये कृर्त - क्रिया पद्चयनम्
  • कतृ-क्रिया-अनिवति:
  • विशेषण-विशेष्य-चयनम्
  • सर्वनामप्रयोग:
  • पर्याय - विलोमपद - चयनम्

'ख' खण्ड: रचनात्मकं कार्यम् (15 अंका:)

(मणिका - अभ्यासपुस्तक - आधारितम्)

(i) संकेतधारितम् अनौपचारिकम् पत्रम् (5)

(ii) चित्राधारितम् वर्णनम् अथवा अनुच्छेदलेखनम् (10)

'ग' खण्ड: अनुप्रयुक्तव्याकरणम् (30 अंका:)

(मणिका-अभ्यासपुस्तक-आधारितम्)

1. शब्दरूपाणि

(i ) हलंतशब्दाना - राजन्, भवत्, आत्मन्, विदृस्, गच्छत् (6)

2. संखयवाचकशब्दानां - एक,दिृ ,त्रि ,चतुर्,पञ्चन् (6)

3. धातुरूपानी लोट्-विधिलिङलकार्यो: (6)

i). परस्मैपदिन: - अस्,हन्,क्रुध्,आप्,इष्,प्रच्छ्,कृ,ज्ञा,भक्ष्,चिन्त् (3)

ii). आत्मनेपदिन: - रूच्, मुद्, याच् (2)

iii). उभयपदिन: - नी, हृ(हर), भज्,पच् (1)

4. उपपदविभक्तीनां प्रयोग: (6 )

(वाक्येषु, वार्तालाप,अनुच्छेदे वा)

दिृतीया- समया, निकषा, प्रति, धिक्, विना ।

तृतीया- विना, अलम्, हीन:, प्रयोजनम् ।

चतुर्थी- अलम् (सामर्थ्ये)।

पञ्चमी- आरभ्, प्र-मद् , पर: अनन्त्रम।

षष्ठी- निर्धारणे, वामत:, दाक्षिणत:,अनादरे।

सप्तमी- स्निह्, वि+श्वस्,भवे।

5. प्रत्यया: - वाक्येषु प्रयोग: (6)

क्त, क्तवतु, शत, शानच्

'घ' खण्ड: (पठित-अवबोधनम्) 35 अंका

(मणिका(प्रथम: भाग:) पाठ्यपुस्तकम् अधिकृत्य)

1. पाठ्यपुस्तकश्य सामग्रीम अधिकृत्य अवबोधात्मकं कार्यम् (15)

(i) गद्यांश: (ii) पद्यांश: (iii) नाट्यांश: (5 +5 +5 )

प्रश्नप्रकारा:- एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि ।

भाषिककार्यम् बहुविकल्पात्मका: प्रश्ना:

2. दृयो: श्लोक्यो: अन्वय: (5)

(रिक्तस्थानपूर्तीद्वार)

3. वाक्येषु रेखांकितपदानि अधिकृत्य पञ्च प्रश्नानां निर्माणम् । (5)

4. कथाक्रमसंयोजनम् (5)

(क्रमरहित-दस्वाक्यानां क्रमपूर्वकं संयोजनम्)

5. शब्दार्था: (पञ्च) (5)

(सन्दर्भे सब्दप्रयोगद्वारा सब्दार्थमेलनद्वारा वा)

(बहुविकल्पात्मका:/ल.उ. प्रश्ना:)

पाठानां नामानि (पुस्तकम्-मणिका ) (संस्कृत-पाठ्यपुस्तकम् ) (नवमश्रेण्ये))

myCBSEguide App

myCBSEguide

Trusted by 1 Crore+ Students

Test Generator

Test Generator

Create papers online. It's FREE.

CUET Mock Tests

CUET Mock Tests

75,000+ questions to practice only on myCBSEguide app

Download myCBSEguide App