No products in the cart.

भवान् रवीन्द्रः । मुम्बै नगरे वसति …

CBSE, JEE, NEET, CUET

CBSE, JEE, NEET, CUET

Question Bank, Mock Tests, Exam Papers

NCERT Solutions, Sample Papers, Notes, Videos

भवान् रवीन्द्रः । मुम्बै नगरे वसति । भवान् गतसप्ताहे संस्कृत संभाषण शिबिरे भागं गृहीतवान् तदधिकृत्य रमेशं प्रति लिखिते पत्रे मञ्जूषायां प्रदत्तशब्दैः रिक्तस्तानानि पूरयित्वा पुन: लिखत | (2 x 10 = 5 ) मुम्बैतः तिथिः प्रिय मित्र ( 1 ) सस्नेहं नमः अत्र कुशलं तत्रास्तु | गतसप्ताहे अस्माकं (ii) .......संस्कृत संभाषणशिबिरम् (iii) आसीत् । चतुर्दशदिनानि यावत् वयं संस्कृत संभाषणस्य (iv). .......अकुर्म । एकस्याः लघुनाटिकायाः (v) अपि अभवत्| अहं तु विदूषकस्य (vi) कृतवान् | सर्वे जनाः हसित्वा हसित्वा (vii). अकुर्वन् । अहम् इदानीं सर्वदा संस्कृतेन एव संभाषणम् (viii) ........ | भवान् अपि संस्कृतेन संभाषणस्य अभ्यासं (ix)...........| पितरौ (x) मम प्रणामाञ्जलिं निवेदयतु । भवतः मित्रम् रवीन्द्रः | अभिनयम्, अभ्यासम् आयोजितम् करतलध्वनिं मञ्चनम्, रमेश, करोतु, विद्यालये, करोमि, प्रति , ,
  • 1 answers

Priya Patel 7 months ago

Sdf
http://mycbseguide.com/examin8/

Related Questions

Chapter 2
  • 1 answers

myCBSEguide App

myCBSEguide

Trusted by 1 Crore+ Students

Test Generator

Test Generator

Create papers online. It's FREE.

CUET Mock Tests

CUET Mock Tests

75,000+ questions to practice only on myCBSEguide app

Download myCBSEguide App