No products in the cart.

Ask questions which are clear, concise and easy to understand.

Ask Question
शैशवात् एव मीरा कृ ष्णभक्तिलीना आसीत्। वैधव्यकालेतस्ााः समयाः ववशेषताः कथाकीततनय ाः पूजापाठय ाः हररचयातयाां च व्यतीत भववत स्म। तस्ााः एष: कायतक्रमाः तस् देवराय ववक्रमाय न र चतेस्म। साः ताां नानाववधैाः क्लेशैाः अपीडयत्। एकदा साः पुष्पहारेण सह सपंप्रेवषतवान्। अन्येद् युाः तस्ााः जीवनलीलाां समापवयतुां ववषयुिां चषकां प्रेषयत्। परमेश्वरानुकम्पया सपताः मीराां न अदशत्, अवप च तस् ववषम् अमृतवमव अभवत्। ईदृशेप्रसङ्गेतस्ा: ववश्वास: कृ ष्णभिौ दृढात्ददृढतर ऽभवत्। मीरायााः भक्तिभावपूणातवन गेयपदावन प्रवतप्रान्तेश्रद्धया गीयन्ते। इयां वकम्वदन्ती प्रवसद्धा अक्ति यन्मीरा द्वाररकायाां श्रीकृ ष्णमूतौ ववलयांगता।
  • 0 answers
  • 2 answers

Suraj Singh 2 years, 6 months ago

Trt

Sia ? 2 years, 11 months ago

Please ask question with complete information.
  • 1 answers

Ayan Malik 9 months, 1 week ago

It is a question mark. Used for making question. By this you can make any sentence or group of sentence to a question.
(v) तन्द्रिमन्द्रप इच्छाम अ् िन्द्रतक्रम्य पृच्छ। (क) यथच्छे म ् (ख) इच्छामिन्द्रतक्रम्य (ग) यथा इच्छाम ् (vi) जिाः कामं च क्रोर्ं च लोभं च त्यजते ।् (क) कामक्रोर्लोभम ् (ख) कामक्रोर्लोभााः (ग) कामक्रोर्लोभाि ् (vii) राजकुमारी मदालसा सर्न्द्रवर्द्यास ुन्द्रिष्णाता जाता। (क) सर्न्द्रव र्द्यान्द्रिष्णाताः (ख) सर्न्द्रव र्द्यान्द्रिष्णाता (ग) सर्न्द्रव र्द्यन्द्रिष्णाता 3. अर्ोन्द्रलन्द्रखत-र्ाक्यषे ुरखे ान्द्रङ्तपदािा ं समन्द्रुचत ंसयं ोन्द्रजत ंन्द्रर्भान्द्रजतं र्ा प्रकृतत प्रत्ययं प्रदत्तन्द्रर्कल्पभ्ये ाः न्द्रचितु – (केर्लं प्रश्नषट्कम)् (i) भर्ताः िय य म व त्पु ादयता मया एर्म अ् न्द्रभन्द्रितम।् (क) अन्द्रभ+र्ा+क् त (ख) अन्द्रभ+न्द्रि+क् त (ग) अन्द्रभ+ न्द्रित +् क्त (ii) दौर्ान्द्ररकाः भशु ण्ुडीं स्किेन्द्रिर्ाय न्द्रिपणु ंन्द्रिरीक्षमाणाः असीत।् (क) न्द्रिर+्इक्ष +् माणाः (ख) न्द्रिर+्ईक्ष+्अण ् (ग) न्द्रिर+्ईक्ष+्शािच ् (iii) यान्द्रि अिर्द्यान्द्रि कमान्द्रव ण तान्द्रि सर्े +् अिीयर।् (क) सेर्िीयान्द्रि (ख) सर्ेिीयम ् (ग) सेर्िीयाः (iv) अिं बलर्ाि न्द्र्सद्धाः सखु ी च अन्द्रि। (क) बल+र्ाि ् (ख) बल+मतपु ् (ग) बल + आि ् (v) भगर्ि!्संन्यास + इि ्तरुीयाश्रमसर्ेीन्द्रत प्रणम्यत।े (क) संन्यासी (ख) संन्यान्द्रसन्द्रि (ग) संन्यासन्द्रि (vi) एषा न्द्रियती इर् व्यर्न्द्रित + टाप ।् (क) व्यर्न्द्रिताः (ख) व्यर्न्द्रितम ् (ग) व्यर्न्द्रिता (vii) या च मया पत्रुर्ती। (क) पत्रुर्त +् ङीप ् (ख) पत्रु + ङीप ् (ग) पत्रुर्न्द्रत + ङीप ् 1x6=6 4. समन्द्रुचतम उपपद ् न्द्रर्भन्द्रक्तरूप ंन्द्रचितु– (केर्लं प्रश्नत्रयम)् (i) --------------- ि प्रमन्द्रदतव्यम।् (क) स्वाध्यायेि (ख) स्वाध्यायात ् (ग) स्वाध्यायम ् (ii) सिोदरम अ् पिाय राज्य ------------ प्रयच्छान्द्रम। (क) पत्रुाय (ख) पत्रुम ् (ग) पत्रुस्य (iii) तताः क्रमाद ्राजन्द्रि -------------- सन्द्रत सम्प्राप्तराज्य-सम्पन्द्रत्तमञ्ज वुाः। (क) न्द्रदर्ङ्गतेि (ख) न्द्रदर्ङ्गतस्य (ग)
  • 0 answers
  • 2 answers

Kabir 0001 3 years, 5 months ago

Ok ?

Kabir 0001 3 years, 5 months ago

Dj
  • 2 answers

Sudha Harshita Poddar 3 years, 6 months ago

Answers with questions

Rani Anita 3 years, 7 months ago

Quinton answer lesson 2
  • 1 answers

Rani Anita 3 years, 7 months ago

गुण सन्धि
  • 1 answers

Lalita Devi 3 years, 11 months ago

Main soti Hun ki Sanskrit anuvad answer

myCBSEguide App

myCBSEguide

Trusted by 1 Crore+ Students

Test Generator

Test Generator

Create papers online. It's FREE.

CUET Mock Tests

CUET Mock Tests

75,000+ questions to practice only on myCBSEguide app

Download myCBSEguide App