No products in the cart.

Ask questions which are clear, concise and easy to understand.

Ask Question
  • 2 answers

Preeti Dabral 3 months, 1 week ago

श्रीमन्‍त: प्राचार्यमहोदया:

शासकीय सरस्वती माध्‍यमिक विद्यालय:

दमोहनगरम् मध्‍यप्रदेश:

विषय:- अवकाशार्थं प्रार्थनापत्रम् ।

श्रीमन्‍त:

सेवायां सविनयं निवेदनम् इदं यद अहम् अघ अकस्‍माद् ज्‍वरपीडित: अस्मि। अत एव विद्यालयम् आगन्‍तु सर्वथा असमर्थ: अस्थि। कृपया 10-04-2022 दिनांकात् 12-04-2022 दिनांकपर्यन्‍तं पच्‍चदिवसानाम् अवकाशं यच्‍छन्‍तु इति। सविनियं प्रार्थयामि।

भवदीय: शिष्‍या:

आकाश वर्मा

कक्षा एकादशी ‘अ” वर्ग:

दिनांक: 10-02-2023

Rahul Kumar 2 months, 2 weeks ago

This content has been hidden. One or more users have flagged this content as inappropriate. Once content is flagged, it is hidden from users and is reviewed by myCBSEguide team against our Community Guidelines. If content is found in violation, the user posting this content will be banned for 30 days from using Homework help section. Suspended users will receive error while adding question or answer. Question comments have also been disabled. Read community guidelines at https://mycbseguide.com/community-guidelines.html

Few rules to keep homework help section safe, clean and informative.
  • Don't post personal information, mobile numbers and other details.
  • Don't use this platform for chatting, social networking and making friends. This platform is meant only for asking subject specific and study related questions.
  • Be nice and polite and avoid rude and abusive language. Avoid inappropriate language and attention, vulgar terms and anything sexually suggestive. Avoid harassment and bullying.
  • Ask specific question which are clear and concise.

Remember the goal of this website is to share knowledge and learn from each other. Ask questions and help others by answering questions.
  • 2 answers

Dev Sharma 3 months, 1 week ago

Ok

S.K 1 3 months, 2 weeks ago

6th to 10th ki books padho..bilkul basic se high hoti jati h
  • 1 answers

Shreya Shrivastava 2 months, 3 weeks ago

Doing more and more practice and understand basic concept learn from YouTube according to me mastarsahab is best
  • 3 answers

Yash Pawar 3 months, 2 weeks ago

Tvam

Dipanshu Rana 4 months ago

अपठित गद्यांश

Shreeraj Raj 4 months ago

Tvam
  • 1 answers

S.K 1 3 months, 2 weeks ago

Understand It
  • 1 answers

Dipanshu Rana 4 months ago

वाच्य परिवर्तन
  • 1 answers

Bipin Sharma 4 months, 1 week ago

कः सीताः विवाहम्।
अधोलिखित-कथांशं समुचित-क्रमेण लिखत। निम्नलिखित कथांश को समुचित क्रम में लिखिए। Write in right order of the following parts of story. (½×8=4) विविधाः पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति। वनस्य समीपे एवैका नदी वहति। एकः सिंहः सुखेन विश्राम्यते तदैव एकः वानरः आगत्य तस्य पुच्छं धुनोति। क्रुद्धः सिंहः इतस्ततः धावति, गर्जति परं किमपि कर्तुमसमर्थः एव तिष्ठति। वानराः वृक्षोपरि स्थिताः हसन्ति। क्रुद्धः सिंहः तं प्रहर्तुमिच्छति परं वानरस्तु कूर्दित्वा वृक्षमारूढः। एवमेव वानराः वारं वारं सिंहं तुदन्ति। तदैव अन्यस्मात् वृक्षात् अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति।
  • 1 answers

Nitish Kumar Nitisdas 5 months, 1 week ago

Answer Kiya hai
  • 2 answers

Shreeraj Raj 4 months ago

Tvam aachariassay aadarm karose

Dhruv Singh 6 months ago

Yuyam shikshakam samman kurut
  • 1 answers

Sunita Sharma 5 months, 3 weeks ago

पठित अवबोधन पर आधारित प्रश्न
  • 5 answers

Simran Kumawat 4 months ago

Aham

Bipin Sharma 4 months, 1 week ago

वयम्

Bajrangi Kumar 5 months, 3 weeks ago

वयम्

Sunny Raj 6 months ago

Ahm

Iron Man 8 months ago

अहम
  • 1 answers

Dhruv Mishra 2 months, 2 weeks ago

Sandhi, pratyay, पत्र लेखन ये सब देख लेना
महोदय, अहम् भवतां क्षेत्रस्य सी. 5/125 जनकपुर्य्या: एक: (iii) "अस्मि सम्प्रति अस्माकं क्षेत्रे सर्वत्र वर्षा भवति अतः सर्वत्र जलमेव दृश्यते। परं (iv) जलनिस्सारण व्यवस्था सम्यग् नास्ति । स्थाने-स्थाने गर्ता: सन्ति येषु जलं भरितमस्ति । अतः आवागमने (v) अतीव असुविधा भवति । निवासिनाम् आवागमनम् अतीव (vi) अस्ति । अस्माभिः अनेकं वारम् नगरनिगमस्य अधिकारिणां समक्षे निवेदनं कृतम् परम् उचितं (vii) न अभवत् । अतः भवतां सेवायां निवेदनमस्ति यत् शीघ्रातिशीघ्रम् एतस्याः (viii) समाधानं भवान् कारयतु येन जनानां जीवनम् उचिते मार्गे चलेत्। करिष्यति। आशास्ति भवान् शीघ्रमेव एतस्याः (ix) भवताम् अतीव धन्यवादो भविष्यति । निवेदक : मञ्जूषा - समस्यायाः, कमलनयनः समाधानम्, आयुक्त महोदय, नगरनिगमस्य, दुष्करम्, समाधानम्, जनान्, निवासी, निष्कासनाय
  • 0 answers
Ftg
  • 0 answers
  • 2 answers

Karan Kumar 10 months, 3 weeks ago

Kya

Manvi Kansal 11 months ago

Chitravanan
  • 1 answers

Md Bablu 11 months, 1 week ago

द्वौ बालकौ गृहे क्रीडत:
अधोलिखित कथांशं समुचितं क्रमेण लिखत (निम्नलिखित कथांश को समुचित क्रम में लिखिए।) (i) न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुमादिष्टवान्। (ii) न्यायाधीशः प्रमाणाभावात् निर्णेतुं नाशक्नोत् (iii) कश्चन निर्धनः जनः स्वस्य रुग्णं पुत्रं दृष्टुं प्रस्थितः। (iv) सः रात्रिनिवासं ग्रामे कर्तुं किञ्चित् गृहस्थमुपागतः। (v) रक्षा पुरुषः तमतिथिं चौरोऽयमिति प्रख्याप्य कारागृहे प्राक्षिपत्। (vi) प्रबुद्धोऽतिथिः चौरशङ्कया तमन्वधात् अगृह्णाञ्च (vii) रात्रौ तस्मिन् गृहे कश्चन चौरः प्रविष्टः । (viii) चौरः तत्र निहितामेकां मञ्जूषाम् आदाय पलायितः।
  • 0 answers

myCBSEguide App

myCBSEguide

Trusted by 1 Crore+ Students

Test Generator

Test Generator

Create papers online. It's FREE.

CUET Mock Tests

CUET Mock Tests

75,000+ questions to practice only on myCBSEguide app

Download myCBSEguide App