No products in the cart.

Ask questions which are clear, concise and easy to understand.

Ask Question
  • 1 answers

Roshan Mukhiya 1 day, 12 hours ago

धनिकः न्यायाधीशं किम् अवदत्?
  • 2 answers

Roshan Mukhiya 1 day, 12 hours ago

धनिकः न्यायाधीशं किम् अवदत्?

Muskan Negi 2 months ago

Padon ekvadne
  • 2 answers

Harsh Sahu 1 month, 2 weeks ago

जल निमयात्

Kiran Choudhary 2 months, 1 week ago

Question answer lesson 3
एकदा स्वामी रामतीर्थः जापान-देशम् अगच्छत् । सः तत्र (1) -यात्रां करोति स्म । - तदा सः भोजने केवलं (2) करोति स्म । सः रेलस्थानके फलानि (3) अवातरत्, परं श्रान्तिशून्यानि फलानि न अलभत। सः अवदत् प्रतीयते जापान देशे (5) फलानि न सन्ति । तस्य वार्ता एकः जापान-देशस्य नागरिकः श्रृणोति स्म । सः धावित्वा अगच्छत् (6) (4) फलानां कण्डोलकम् आनयत्, तस्मै च अयच्छत् । स्वामी रामतीर्थः अचिन्तयत् यत् एषः कोऽपि अस्ति। सः फलानां मूल्यं पृच्छति । सः नागरिकः अवदत्-एतेषाम् (7) नास्ति । परं (9) प्रार्थना अस्ति-भवान् स्वदेशं गत्वा एतत् मा वदतु यत् जापान-देशे उत्तमानि (10) न सन्ति । (8)
  • 0 answers
  • 1 answers

Nitika Arya 2 months ago

राहुल लिखित
  • 2 answers

Preeti Dabral 9 months, 3 weeks ago

श्रीमन्‍त: प्राचार्यमहोदया:

शासकीय सरस्वती माध्‍यमिक विद्यालय:

दमोहनगरम् मध्‍यप्रदेश:

विषय:- अवकाशार्थं प्रार्थनापत्रम् ।

श्रीमन्‍त:

सेवायां सविनयं निवेदनम् इदं यद अहम् अघ अकस्‍माद् ज्‍वरपीडित: अस्मि। अत एव विद्यालयम् आगन्‍तु सर्वथा असमर्थ: अस्थि। कृपया 10-04-2022 दिनांकात् 12-04-2022 दिनांकपर्यन्‍तं पच्‍चदिवसानाम् अवकाशं यच्‍छन्‍तु इति। सविनियं प्रार्थयामि।

भवदीय: शिष्‍या:

आकाश वर्मा

कक्षा एकादशी ‘अ” वर्ग:

दिनांक: 10-02-2023

Rahul Kumar 8 months, 3 weeks ago

This content has been hidden. One or more users have flagged this content as inappropriate. Once content is flagged, it is hidden from users and is reviewed by myCBSEguide team against our Community Guidelines. If content is found in violation, the user posting this content will be banned for 30 days from using Homework help section. Suspended users will receive error while adding question or answer. Question comments have also been disabled. Read community guidelines at https://mycbseguide.com/community-guidelines.html

Few rules to keep homework help section safe, clean and informative.
  • Don't post personal information, mobile numbers and other details.
  • Don't use this platform for chatting, social networking and making friends. This platform is meant only for asking subject specific and study related questions.
  • Be nice and polite and avoid rude and abusive language. Avoid inappropriate language and attention, vulgar terms and anything sexually suggestive. Avoid harassment and bullying.
  • Ask specific question which are clear and concise.

Remember the goal of this website is to share knowledge and learn from each other. Ask questions and help others by answering questions.
  • 2 answers

Dev Sharma 9 months, 3 weeks ago

Ok

S.K 1 9 months, 3 weeks ago

6th to 10th ki books padho..bilkul basic se high hoti jati h
  • 1 answers
Doing more and more practice and understand basic concept learn from YouTube according to me mastarsahab is best
  • 4 answers

Shivangi Mittal 6 months ago

त्वम्

Yash Pawar 9 months, 3 weeks ago

Tvam

Dipanshu Rana 10 months, 1 week ago

अपठित गद्यांश

Shreeraj Raj 10 months, 2 weeks ago

Tvam
  • 1 answers

S.K 1 9 months, 3 weeks ago

Understand It
  • 1 answers

Dipanshu Rana 10 months, 1 week ago

वाच्य परिवर्तन
  • 1 answers

Bipin Sharma 10 months, 3 weeks ago

कः सीताः विवाहम्।
अधोलिखित-कथांशं समुचित-क्रमेण लिखत। निम्नलिखित कथांश को समुचित क्रम में लिखिए। Write in right order of the following parts of story. (½×8=4) विविधाः पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति। वनस्य समीपे एवैका नदी वहति। एकः सिंहः सुखेन विश्राम्यते तदैव एकः वानरः आगत्य तस्य पुच्छं धुनोति। क्रुद्धः सिंहः इतस्ततः धावति, गर्जति परं किमपि कर्तुमसमर्थः एव तिष्ठति। वानराः वृक्षोपरि स्थिताः हसन्ति। क्रुद्धः सिंहः तं प्रहर्तुमिच्छति परं वानरस्तु कूर्दित्वा वृक्षमारूढः। एवमेव वानराः वारं वारं सिंहं तुदन्ति। तदैव अन्यस्मात् वृक्षात् अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति।
  • 1 answers

Nitish Kumar Nitisdas 11 months, 2 weeks ago

Answer Kiya hai
  • 2 answers

Shreeraj Raj 10 months, 2 weeks ago

Tvam aachariassay aadarm karose

Dhruv Singh 1 year ago

Yuyam shikshakam samman kurut
  • 1 answers

Sunita Sharma 1 year ago

पठित अवबोधन पर आधारित प्रश्न
  • 5 answers

Simran Kumawat 10 months, 2 weeks ago

Aham

Bipin Sharma 10 months, 3 weeks ago

वयम्
वयम्

Sunny Raj 1 year ago

Ahm

Iron Man 1 year, 2 months ago

अहम
  • 1 answers

Dhruv Mishra 9 months ago

Sandhi, pratyay, पत्र लेखन ये सब देख लेना
महोदय, अहम् भवतां क्षेत्रस्य सी. 5/125 जनकपुर्य्या: एक: (iii) "अस्मि सम्प्रति अस्माकं क्षेत्रे सर्वत्र वर्षा भवति अतः सर्वत्र जलमेव दृश्यते। परं (iv) जलनिस्सारण व्यवस्था सम्यग् नास्ति । स्थाने-स्थाने गर्ता: सन्ति येषु जलं भरितमस्ति । अतः आवागमने (v) अतीव असुविधा भवति । निवासिनाम् आवागमनम् अतीव (vi) अस्ति । अस्माभिः अनेकं वारम् नगरनिगमस्य अधिकारिणां समक्षे निवेदनं कृतम् परम् उचितं (vii) न अभवत् । अतः भवतां सेवायां निवेदनमस्ति यत् शीघ्रातिशीघ्रम् एतस्याः (viii) समाधानं भवान् कारयतु येन जनानां जीवनम् उचिते मार्गे चलेत्। करिष्यति। आशास्ति भवान् शीघ्रमेव एतस्याः (ix) भवताम् अतीव धन्यवादो भविष्यति । निवेदक : मञ्जूषा - समस्यायाः, कमलनयनः समाधानम्, आयुक्त महोदय, नगरनिगमस्य, दुष्करम्, समाधानम्, जनान्, निवासी, निष्कासनाय
  • 0 answers
Ftg
  • 0 answers

myCBSEguide App

myCBSEguide

Trusted by 1 Crore+ Students

Test Generator

Test Generator

Create papers online. It's FREE.

CUET Mock Tests

CUET Mock Tests

75,000+ questions to practice only on myCBSEguide app

Download myCBSEguide App