No products in the cart.

Ten sentences about kalidas in sanskrit

CBSE, JEE, NEET, CUET

CBSE, JEE, NEET, CUET

Question Bank, Mock Tests, Exam Papers

NCERT Solutions, Sample Papers, Notes, Videos

Ten sentences about kalidas in sanskrit
  • 1 answers

Sia ? 3 years ago

  1. महाकवि: कालिदास: न केवल भारतस्‍य प्रत्‍युत विश्‍वस्‍य श्रेष्‍ठ: कवि: अस्ति ।
  2. तेषु द्वे महाकाव्‍ये रधुवंशम कुमार रसम्‍भवज्‍च।
  3. महाकवि: कालिदास: स: कवगुरू: इति कथ्‍यते।
  4. त्रीणि नाटकाति मलविकाग्तिमित्रण्‍ विक्रमोर्वशीयम अभिज्ञानशाकुन्‍तलज्‍च।
  5. कवि: कालिदास: तेन विरचिता: सप्‍त ग्रंथा: अतीव प्रसिद्धा: सन्ति।
  6. अघ विश्‍वस्‍य सर्वास्‍वपि प्रमुखासु कालिदासग्रन्‍थाना अतुवादो लभ्‍यते।
  7. द्वे खण्‍डकाव्‍ये ऋतुसहारं मेघदुतज्‍च।
  8. रघुवंशम् कुमारसम्‍भवं च महाकाव्‍यम् कालिदास:।
  9. एषु मेघदुतस्‍य शाकुन्‍तलस्‍य च प्रचार: विदेशेषु अपि अधिको विर्तते।
  10. महाकवि कालिदासस्‍य प्रतिभा सर्वतोमुखी अस्ति।
  11. महाकवि कालिदास त्रीणि नाटकानि च मालविकाग्नि विक्रमोर्वशीयम अभिज्ञानशाकुंतलम।
  12. तत्र कृत्रिमता क्‍लिष्‍टता च किंचित मात्रमपि नास्ति।
  13. महाकवि कालिदास गीतिकाव्‍यम च मेघदुत ऋतुसंहारम्।
  14. अयं महाकवि: संस्‍कृतसाहित्‍ये अद्वितीयं स्‍थानं धारयति।
  15. महाकवि कालिदास प्रतिभासील: कवि अस्ति।
  16. अय संस्‍कृत साहित्‍ये लोकोत्‍तर: कवि: इति न काअपि संदेह:।
  17.  तस्‍य तचनासु प्रसादं माधुर्यज्‍च गुणयो: अपुर्व सप्पिश्रण विघते।
  18. उपमा कालिदासस्‍य इति उक्ति: तस्‍य विषये सुप्रसिद्धा अस्ति।
  19. विश्‍वसाहित्‍ये अयं शेक्‍सपियरेण कविना सह समतां धारयति।
http://mycbseguide.com/examin8/

Related Questions

myCBSEguide App

myCBSEguide

Trusted by 1 Crore+ Students

Test Generator

Test Generator

Create papers online. It's FREE.

CUET Mock Tests

CUET Mock Tests

75,000+ questions to practice only on myCBSEguide app

Download myCBSEguide App