No products in the cart.

About ganga river

CBSE, JEE, NEET, CUET

CBSE, JEE, NEET, CUET

Question Bank, Mock Tests, Exam Papers

NCERT Solutions, Sample Papers, Notes, Videos

About ganga river
  • 1 answers

Gaurav Seth 5 years, 1 month ago

गंगा भारतस्य एका महानदी अस्ति। इयं हिमालयात् पर्वतात् निर्गच्छती ततः प्रयागाम् आगत्य यमुना-सरस्वतीभ्यां मिलति। पुनः अनेक्मार्गे: गच्‍छन्ति समुद्रे निपतति। गंगा आर्याणां पवित्रतमा नदी अस्ति। गंगायाः जलम् अति अति पवित्रं मन्यते। गंगास्नानास्य अपि बहु महत्वं लिखितं वर्तते। गंगाजलस्य पानेन, गंगाजलस्य स्पर्शेण, गंगातीरे निवासेन च महान शारीरिक लाभः अस्ति। अत एव असंख्या जनाः प्रतिवर्ष गंगास्नानं कर्तुं गच्‍छन्ति। गंगायाः जल स्वास्थ्यकारकम् अपि भवति। अस्याः पावने तटे विशालाः प्राचीनाः नगर्यः स्थिताः सन्ति यथा-हरिद्वार:, प्रयागः, वाराणसी, पाटलिपुत्रादि। अस्माकं सभ्यता-संस्कृति एषु नगरेषु उन्नता जाता।

http://mycbseguide.com/examin8/

Related Questions

Essay on types of crops
  • 0 answers
Sankrit chapter 3
  • 0 answers
What is sanskrit
  • 1 answers
How to make question
  • 0 answers
10 example of vachya
  • 0 answers

myCBSEguide App

myCBSEguide

Trusted by 1 Crore+ Students

Test Generator

Test Generator

Create papers online. It's FREE.

CUET Mock Tests

CUET Mock Tests

75,000+ questions to practice only on myCBSEguide app

Download myCBSEguide App