संस्कृत ऐच्छिक
पीडीएफ सीबीएसई कक्षा 12 संस्कृत वैकल्पिक पाठ्यक्रम, हल प्रश्न पत्र, परीक्षण के कागजात और महत्वपूर्ण सवाल, नोट्स, परीक्षण के कागजात और समाधान के साथ स्कूल परीक्षा प्रश्न पत्रों में करें। कक्षा 12 संस्कृत वैकल्पिक पाठ्यक्रम और पिछले वर्ष के कागजात मुफ्त डाउनलोड के लिए उपलब्ध हैं।
CBSE, JEE, NEET, NDA
Question Bank, Mock Tests, Exam Papers
NCERT Solutions, Sample Papers, Notes, Videos
myCBSEguide App
Complete Guide for CBSE Students
NCERT Solutions, NCERT Exemplars, Revison Notes, Free Videos, CBSE Papers, MCQ Tests & more.
प्रतिखण्डं विस्तृतविवरणम्
खण्डः ‘क’
(अपठितांशअवबोधनम्)
I). प्रश्नवैविध्यम्
(i) एकपदेन उत्तरम्
(ii) पूर्णवाक्येन उत्तरम्
(iii) भाषिककार्यम्
कर्तृ- क्रियापदचयनम्
सर्वनाम- संज्ञापदचयनम्
विशेषण- विशेष्यचयनम्
समानार्थक- विलोमपदचयनम्
II). (सम्पादितः सरलः साहित्यिकः अंशः)
प्रश्नवैविध्यम्-
(i) एकपदेन उत्तरम् (प्रश्नद्वयम्)
(ii) पूर्णवाक्येन उत्तरम् (एकप्रश्नः)
भाषा- सम्बद्धकार्यम्
(i) कर्तृ-क्रियापदचयनम्
(ii) विशेषण-विशेष्य-प्रयोगः
(iii) सर्वनामप्रयोगः/संज्ञाप्रयोगः
(iv) शब्दार्थचयनम्/विलोमचयनम्
(v) समुचितशीर्षकप्रदानम्।
खण्डः ‘ख’
(रचनात्मकं कार्यम्)
1. प्रदत्तरूपरेखया कथासंयोजनम्/क्रमायोजनम
2. सघेकताधारितम् वर्णनम्
खण्डः ‘ग’
(पठित-अवबोधनम्)
1. त्रयः अंशाः
(i) गद्यांशः
(ii) पद्यांशः
(iii) नाट्यांशः
प्रश्नवैविध्यम्
(i) एकपदेन उत्तरम्
(ii) पूर्णवाक्येन उत्तरम्
(iii) वशेषण-विशेष्यप्रयोगः/अन्वितिः
(iv) विलोमचयनम्/पर्यायचयनम्, कर्तृपदक्रियापदचयनम्
2. शब्दार्थाः
3. कथनानि आश्रित्य प्रश्ननिर्माणम्
4. भावार्थलेखनम्
5. अन्वयलेखनम्
6. पाठ्यपुस्तकम् आधारितं भाषिककार्यम्
- कर्तृक्रियापदचयनम्
- विशेषणविशेष्यचयनम्
- सर्वनामसंज्ञाप्रयोगः
- समानविलोमपदचयनम्
- कः कं कथयति
7. संस्कृतसाहित्येतिहासः
खण्डः ‘घ’
(छन्दो{लंकारपरिचयः)
1. (i) लघुयुक्तविवेक
(ii) अधाोलिखितछन्दसाम् सोदाहरणलक्षणम् सामान्यज्ञानम्
छन्दांसि- अनुष्टुप्, उपजाति, वंशस्थ, वसन्ततिलका, मालिनी, शिखरिणी, शार्दूलविक्रीडितम्, मन्दाक्रान्ता (प्रदत्तश्लोकेषु छन्दसः अभिज्ञानमाध्यमेन, प्रदत्तपरिभाषासु रिक्तस्थानपूर्तिमाध्यमेन च परीक्षणम्)
2. श्लोकेषु छन्दसंज्ञानम
3. अधोलिखित- अलघ्काराणाम् उदाहरणसहितलक्षणम्
(i) शब्दालघ्काराः-अनुप्रासः, यमकम्, श्लेषः
(ii) अर्थालघ्काराः-
a) उपमा, रूपकम्, उत्प्रेक्षा, अर्थान्तरन्यासः,
b) प्रदत्तश्लोकेषु अलंकारस्य अभिज्ञानमाध्यमेन,
c) प्रदत्तपरिभाषासु रिक्तस्थानपूर्तिमाध्यमेन च परीक्षणम्
निर्धारितपुस्तकानि
- शाश्वती (भागः2)(राष्ट्रीय-शैक्षिक-अनु- एवं प्रशिक्षणपरिषदा प्रकाशितम्)
- व्याकरणसौरभम् (संशोधिातसंस्करणम्)(राष्ट्रीय-शैक्षिक-अनु- एवं प्रशिक्षणपरिषदा प्रकाशितम्)
- हायरसंस्कृतग्रामर(एम् आरकालेलिखितम्)
- रचनानुवादकौमुदी(कपिलदेवद्विवेदीलिखितम्)
- संस्कृतसाहित्यपरिचयः (संदर्भपुस्तकम्)(रा- शै- अनु- प्र- परिषदा प्रकाशितम्-संशोधिातसंस्करणम्)
- वेदपारिजात (अतिरिक्ताध्ययनार्थम्) (रा- शै- अनु- प्र- परि- द्वारा प्रकाशितम्)
myCBSEguide
Trusted by 1 Crore+ Students
Question Paper Creator
- Create papers in minutes
- Print with your name & Logo
- Download as PDF
- 5 Lakhs+ Questions
- Solutions Included
- Based on CBSE Syllabus
- Best fit for Schools & Tutors
Test Generator
Create papers at ₹10/- per paper