1. Home
  2. /
  3. CBSE
  4. /
  5. Class 11
  6. /
  7. Other Subjects
  8. /
  9. CBSE Syllabus for Class...

CBSE Syllabus for Class 11 Sanskrit Core 2019-20

myCBSEguide App

myCBSEguide App

Download the app to get CBSE Sample Papers 2023-24, NCERT Solutions (Revised), Most Important Questions, Previous Year Question Bank, Mock Tests, and Detailed Notes.

Install Now

CBSE Syllabus of Class 11 Sanskrit – in PDF

CBSE Syllabus for Class 11 Sanskrit Core 2019-20 contains all the topics of this session. myCBSEguide provides you latest Syllabus of Class 11. Sanskrit is the classical language of Indian and the liturgical language of Hinduism, Buddhism, and Jainism. It is also one of the 22 official languages of India. Student can Download Latest CBSE Syllabus for class 11 in PDF format is now available in myCBSEguide mobile app. The curriculum for March 2020 exams is designed by CBSE, New Delhi as per NCERT textbooks for the session 2019-20.

CBSE Syllabus for class 11 Sanskrit Core 2019-20

Download as PDF

CBSE Syllabus Class 11 Sanskrit Core

प्रश्नपत्रम्

अवधिः – होरात्रयम्
पूर्णाङ्काः 80+20

  • अस्मिन् प्रश्नपत्रे चत्वारो भागाः भविष्यन्ति।
  • भागः “क” अपठित-अवबोधनम् (10 अङ्काः)
  • भागः “ख” रचनात्मककार्यम् (15 अङ्काः)
  • भागः “ग” अनुप्रयुक्तव्याकरणम् (20 अङ्काः)
  • भागः “घ” (35 अङ्काः)
    • पठित-अवबोधनम् (25 अङ्काः )
    • संस्कृतसाहित्येतिहासस्य परिचयः (10 अङ्काः)
  • भागः “ङ” आन्तरिकमूल्याङ्कनम्

प्रतिभागं विस्तृतविवरणम्

भागः ‘क’ अपठित-अवबोधनम् (10 अङ्काः) (20 कालांशाः)

80-100 शब्दपरिमितः एकः सरलः अपठितः गद्यांशः।
प्रश्नवैविध्यम्

  1. एकपदेन उत्तरम् (2)
  2. पूर्णवाक्येन उत्तरम् (4)
  3. वाक्ये कर्तृक्रिया-पदचयनम्, सर्वनामस्थाने संज्ञाप्रयोगः, विशेषण-विशेष्य/पर्याय/विलोमादिचयनम् (2)
  4. समुचितशीर्षकलेखनम् (2)

भागः ‘ख’ रचनात्मक कार्यम् (15 अङ्काः) (30 कालांशाः)

  1. औपचारिकम् अनौपचारिक पत्रम्/प्रार्थनापत्रम् (मञ्जूषायाः सहायतया पूर्ण पत्रं लेखनीयम्) (5)
  2. लघुकथा (शब्दसूचीसाहाय्येन, रिक्तस्थानपूर्ति-माध्यमेन)/वार्तालापे एकपक्षपूरणम् (5)
  3. हिन्दीभाषया आङ्ग्लभाषया वा लिखितानां पञ्चसरलवाक्यानां संस्कृतभाषया अनुवादः। (5)

भागः ‘ग’ अनुप्रयुक्तव्याकरणम् (20 अङ्काः) (कालांशाः 60)

  1. प्रत्ययाः – क्त, क्तवतु , क्त्वा, तुमुनु, ल्यप, तव्यत्,अनीयर्। (3)
  2. सन्धिः- पाठ्यपुस्तके प्रयुक्तपदानां सन्धिविच्छेदः सन्धिकरणं च। (3)
    स्वरसन्धिः – दीर्घः गुणः, वृद्धिः, यण, अयादि, प्रकृतिभावः।
    व्यञ्जनसन्धिः – श्रुत्वम्, ष्टुत्वम्, जश्त्वम्, षत्वम्, अनुस्वारः,परसवर्ण।
    विसर्गसन्धिः – सत्वम्, उत्वम्, रुत्वम्, लोपः, विसर्गस्थाने स्, श, ष्।
  3. शब्दरूपाणि – विभक्त्यनुसारं वाक्यप्रयोगः। (3)
    अजन्ताः – बालक,फल, रमा, कवि, पति, मति, वारि, नदी, शिशु, धेनु, मधु, वधू, पितृ, मातृ, कर्तृ, एवं समानान्तरप्रयोगाः।
    हलन्ताः – राजन्, गच्छन्, भवतु, आत्मन्,विद्वसु, चन्द्रमस, वाच् एवं समानान्तरप्रयोगाः।
    सर्वनामानि- सर्व, यत्, तत्, किम्, इदम्, (त्रिषु लिङ्गेषु) अस्मद्, युष्मद्।
    सङ्ख्यावाचकशब्दाः – एकसङ्ख्यातः पञ्चसङ्ख्यापर्यन्तम् (त्रिषु लिङ्गेषु)।
  4. धातुरूपाणि – लट्, लृट्, लोट्, लङ्, विधिलिङ् इति पञ्चलकारेषु अधोलिखितधातूनां वाक्येषु प्रयोगः। (3)
    परस्मैपदिनः – भू, पठ्, गम्, लिख्, पा, स्था, दृश, अस्, कथ, भक्षु, घ्रा, क्रुध, हन्, श्रु, नृत्, स्पृश, चुर्, कथ्।
    आत्मनेपदिनः – लभ, सेव, मुद्, याच्।
    उभयपदिनः – कृ, हृ, क्री, ग्रह्, शक्, (केवलं लट्-लट्-लकारयोः)
  5. कारक-उपपदविभक्तिप्रयोगः (3)
  6. सामान्यं वाच्य-परिवर्तनम् (लट्-लकारे, क्त-क्तवतु-प्रत्यययोः माध्यमेन भूतकालार्थे च) (2)
  7. अशुद्धि-संशोधनम् (लिङ्ग-वचन-पुरुष-विभक्ति-कालाधारितम्) (3)

भागः ‘घ’ (i) पठित-अवबोधनम् (35 अङ्काः) (85 कालांशाः)

  • पठित-अवबोधनम् (25)
    1. अंशत्रयम् (15)
      एकः गद्यांशः, एकः पद्यांशः, एकः नाट्यशः च। (5+5+5)
      पाठ्यांश-आधारित प्रश्नवैविध्यम् (1)
      एकपदेन उत्तरम् (2)
      पूर्णवाक्येन उत्तरम् (2)
      विशेषण-विशेष्य/पर्याय/विलोमादिचयनम्, वाक्ये कर्तृक्रिया-पदचयनम्, सर्वनामस्थाने
      संज्ञाप्रयोगः
    2. भावार्थलेखनम् / प्रदत्ते भावार्थत्रये शुद्धभावार्थचयनम् (3)
    3. प्रदत्तेषु अन्वयेषु रिक्तस्थानपूर्तिः / प्रश्नपत्रात् भिन्नं पाठ्यपुस्तकस्य श्लोकमेकं लिखित्वा (3)
  • भावार्थलेखनम्
    1. प्रदत्तवाक्यांशानां सार्थकं संयोजनम्। (2)
    2. प्रदत्तपङ्क्षुि प्रसङ्गानुसारं पदानाम् अर्थलेखनम्। (2)

भागः ‘घ’ (i) संस्कृत-साहित्येतिहासस्य सामान्य परिचयः (10 अङ्काः) (25 कालांशाः)

संस्कृतेन वस्तुनिष्ठ/अतिलघूत्तरप्रश्नमाध्यमेन अधोलिखितसंस्कृतसाहित्यविषयकः परिचयः

  1. संस्कृतशब्दस्य व्युत्पत्तिः। (1)
  2. वेदः, उपनिषद्, पुराणम्,स्मृतिः, रामायणम्, महाभारतम्। (3)
  3. गद्यकाव्यम्, पद्यकाव्यम्, चम्पूकाव्यम् (3)
  4. नाटकम्, प्रमुखनाट्यतत्त्वानां प्रदत्तपरिभाषासु शुद्धपरिभाषाचयनम् (3)

भागः “ङ” आन्तरिक-मूल्याङ्कनम् (20 अङ्काः)

  1. परियोजनाकार्यम् – (10 अङ्काः)
  2. गतिविधयः – (10 अङ्काः)

उद्देश्यानि-

  • छात्राणां विविध-जीवन-कौशलानां विकासः।
  • छात्राः समाजस्य विविध-समस्याः ज्ञात्वा समाधाने समर्थाः स्युः।
  • गवेषणात्मक-चिन्तनशक्तेः विकासः।
  • संस्कृत-जगतः समस्यानां सम्मुखीकरणम्।
  • छात्राणां सृजनात्मकक्षमतायाः विकासः।
  • श्रवण-भाषण-पठन-लेखनकौशलानां विकासः।
  • आत्मविश्वासस्य संवर्धनम्।
  1. गतिविधयः
  2. उदाहरणानि

परियोजना-कार्यम् (10 अङ्काः)

  • मथ्यावार्तायाः (Fake News) दुष्प्रभावाः।
  • अध्ययने अन्तर्जालस्य उपयोगिता
  • संस्कृतं व्यवहारभाषां कर्तुं समस्या समाधानञ्च।
  • सोशलमीडिया” इत्यस्य सदुपयोगः।
  • भारतीयसंस्कृतौ वैज्ञानिकचिन्तनम्।
  • स्वक्षेत्रे जायमानस्य प्रदूषणस्य कारणानि समाधानञ्च।
  • स्वक्षेत्रे स्वच्छभारताभियानस्य स्थितिः।
  • संस्कृताध्ययनं प्रति छात्राणाम् उदासीनतायाः कारणानि तन्निराकरणोपायाश्च।
  • आयुष्मद्भारतम्’ इति सर्वकारीय-योजनाविषये लाभार्थिनां जागरूकतायाः विश्लेषणम्।

श्रवण-भाषण-कौशलम् (05 अङ्काः)

  • कथा
  • संवादः/ वार्तालापः
  • भाषणम्
  • नाटकम्
  • वार्ताः
  • आशुभाषणम्
  • वार्तावलिः (समूहचर्चा)
  • संस्कृतगीतानि
  • श्लोकोच्चारणम्

लेखन-कौशलम् (05 अङ्काः)

  • विविधविषयान् आधृत्य मौलिकलेखनम्
  • यथा- माता, पिता, गुरुः, पर्यावरणम्, विद्या, योगः समयस्य सदुपयोगः , शिक्षा, अनुशासनम् इत्यादयः।
  • शैक्षिकभ्रमणस्य संस्कृतेन प्रतिवेदनलेखनम्।
  • दैनन्दिनीलेखनम्
  • सङ्केताधारितं कथालेखनम्।
  • श्रुतलेखः

अवधातव्यम्-

  1. उपर्युक्त परियोजनाकार्याणि गतिविधयश्च उदाहरणरूपेण प्रदत्ताः सन्ति । एतदतिरिच्य एतादृशाः अन्यविषयाः अपि भवितुमर्हन्ति।
  2. केन्द्रिय-माध्यमिक-शिक्षा-बोर्ड (CBSE) इत्यस्य प्रपत्रसङ्ख्या (Circular No.)- Acad-11/2019 इत्यनुसारम् 2019-2020 इति सत्रस्य आदर्शप्रश्नपत्रे वार्षिकप्रश्नपत्रे च 20 अङ्कानां वस्तुनिष्टाः प्रश्नाः भविष्यन्ति।

पुस्तकानि

  • भास्वती – प्रथमो भागः (पाठ्यपुस्तकम्) रा. शै. अनु. प्र. परि. द्वारा प्रकाशितम्।
  • व्याकरणसौरभम् (संशोधितसंस्करणम्) रा. शै. अनु. प्र. परि. द्वारा प्रकाशितम्।
  • रचनानुवादकौमुदी (सहायकपुस्तकम्) कपिलदेवद्विवेदीलिखितम् विश्वविद्यालयप्रकाशनम्, वाराणसी।
  • संस्कृतसाहित्यपरिचयः (सन्दर्भपुस्तकम्) (संशोधितसंस्करणम्) रा. शै. अनु. प्र. परि. द्वारा प्रकाशितम्।
  • वेदपारिजात (अतिरिक्ताध्ययनार्थम्) रा. शै. अनु. प्र. परि. द्वारा प्रकाशितम्।

Download CBSE Syllabus of Class 11th

myCBSEguide App

Test Generator

Create question paper PDF and online tests with your own name & logo in minutes.

Create Now
myCBSEguide App

myCBSEguide

Question Bank, Mock Tests, Exam Papers, NCERT Solutions, Sample Papers, Notes

Install Now

Leave a Comment