1. Home
  2. /
  3. CBSE
  4. /
  5. Class 12
  6. /
  7. Other Subjects
  8. /
  9. CBSE class 12 Sanskrit...

CBSE class 12 Sanskrit Elective New Syllabus 2018-19

myCBSEguide App

myCBSEguide App

Download the app to get CBSE Sample Papers 2023-24, NCERT Solutions (Revised), Most Important Questions, Previous Year Question Bank, Mock Tests, and Detailed Notes.

Install Now

CBSE class 12 Sanskrit Elective New Syllabus 2018-19 in PDF format for free download. Sanskrit Elective New syllabus for 2018 2019 class 12 CBSE is now available in myCBSEguide app. The curriculum for March 2019 exams is designed by CBSE, New Delhi as per NCERT text books for the session 2018-19.

Download CBSE class 12 Sanskrit Elective New Syllabus 2018-19

CBSE class 12 Sanskrit Elective New Syllabus 2018-19

पाठ्यक्रमः परीक्षानिर्देशाश्च (2018-2019)
कक्षा -XII प्रश्नपत्रम्

अवधिः – होरात्रयम्
पूर्णाङ्काः 100

अङ्काः
अस्मिन् प्रश्नपत्रे चत्वारो भागाः भविष्यन्ति ।15
भागः ‘क’ अपठित-अवबोधनम्15
भागः ‘ख’ रचनात्मककार्यम्20
भागः ‘ग’ पठित-अवबोधनम् , संस्कृतसाहित्येतिहासस्य परिचयः ।50
भागः ‘घ’ छन्दोऽलङ्कार-परिचयः20

प्रतिभागं विस्तृतविवरणम् भागः ‘क’ अपठित-अवबोधनम्

अङ्काः(15)कालांशाः(32)
1.40-60 शब्दपरिमितः एकः सरलः अपठितः गद्यांशः ।5
प्रश्नवैविध्यम्
i. एकपदेन उत्तरम्1
ii. पूर्णवाक्येन उत्तरम्2
ii. भाषिककार्यम् – सर्वनामस्थाने संज्ञाप्रयोगः, विशेषण-विशेष्य/पर्याय/विलोमादिचयनम्,
कर्तृ-क्रिया-पदचयनम्
2
2.80-100 शब्दपरिमितः एकः सरलः अपठितः गद्यांशः ।10
प्रश्नवैविध्यम्
i. एकपदेन उत्तरम् (प्रश्नद्वयम्)2
ii. पूर्णवाक्येन उत्तरम् (प्रश्नद्वयम्)4
iii. भाषा- सम्बद्धकार्यम् – सर्वनामप्रयोगः/संज्ञाप्रयोगः,
विशेषण-विशेष्यप्रयोगः
शब्दार्थचयनम्/विलोमादिचयनम्,
कर्तृ-क्रिया-पदचयनम्
2
iv. समुचितशीर्षकप्रदानम्2

भागः ‘ख’ रचनात् कार्यम

अङ्काः(15)कालांशाः(32)
1.कथासंयोजनम्/क्रमायोजनम्5
2.सङ्केताधारितम् वर्णनम् (प्रदत्ततथ्यसाहाय्येन)5
3.हिन्दीभाषायाम् आङ्ग्लभाषायां वा लिखितानां पञ्चसरलवाक्यानां संस्कृतभाषया अनुवादः5

भागः ‘ग’ पठित-अवबोधनम्

पठित-अवबोधनम्अङ्क:(50)कालांशाः(105)
1.अंशत्रयम्15
एकः गद्यांशः, एकः पद्यांशः, एकः नाट्यांशः च ।(5+5+5)
पाठ्यांश-आधारित प्रश्नवैविध्यम्1
एकपदेन उत्तरम्2
पूर्णवाक्येन उत्तरम्2
भाषिककार्यम्
विशेषण-विशेष्यप्रयोगः / अन्वितिः
पर्यायः/विलोमादिचयनम्, वाक्ये कर्तृक्रिया-पदचयनम्
2.पाठप्रसङ्गानुसारं शब्दार्थलेखनम्2
3.कथनानि आश्रित्य प्रश्ननिर्माणम्4
4.भावार्थलेखनम्(3+3)
5.अन्वयलेखनम्3
6.पाठ्यपुस्तकम् आधारितं भाषिककार्यम्2×5=10
कर्तृ-क्रियापदचयनम्।
विशेषण-विशेष्यचयनम्।
सर्वनामसंज्ञाप्रयोग।
पर्याय-विलोमादिचयनम्।
कः कं कथयति ।
7.संस्कृतसाहित्येतिहासः

भागः ‘घ छन्दोऽलंकारपरिचयः

अङ्काः(20)कालांशाः(41)
1.i. लघुयुक्तविवेकः2
ii.अधोलिखितछन्दसा सोदाहरणम् सामान्यज्ञानम् ।
छन्दांसि – अनुष्टुप्, उपजाति, वंशस्थ,वसन्ततिलका, मालिनी, शिखरिणी, शार्दूलविक्रीडितम्, मन्दाक्रान्ता। (प्रदत्तश्लोकेषु छन्दसः अभिज्ञानमाध्यमेन, प्रदत्तपरिभाषासु रिक्तस्थानपूर्तिमाध्यमेन च परीक्षणम्)
4
2.श्लोकेषु छन्दसंज्ञानम्4
3.अधोलिखित-अलंकाराणाम् उदाहरणसहितलक्षणम्।10
क) शब्दालङ्काराः – अनुप्रासः, यमकः, श्लेषः3
ख) अर्थालङ्काराः –
i. उपमा , रूपकम्, उत्प्रेक्षा, अर्थान्तरन्यासः ।3
ii, प्रदत्तश्लोकेषु अलंकारस्य अभिज्ञानमाध्यमेन परीक्षणम् ।2
iii. प्रदत्तपरिभाषासु रिक्तस्थानपूर्तिमाध्यमेन परीक्षण2

पुस्तकानि

  • शाश्वती – द्वितीयः भागः (पाठ्यपुस्तकम्) रा. शै. अनु. प्र. परि. द्वारा प्रकाशितम् ।
  • व्याकरणसौरभम् (संशोधितसंस्करणम्) रा. शै. अनु. प्र. परि. द्वारा प्रकाशितम् ।(सहायकपुस्तकम्)
  • हायर संस्कृत ग्रामर (एम् आर् कालेलिखितम्) ।
  • रचनानुवादकौमुदी (सहायकपुस्तकम्) कपिलदेवद्विवेदीलिखितम् विश्वविद्यालयप्रकाशनम्, वाराणसी ।
  • संस्कृतसाहित्यपरिचयः (सन्दर्भपुस्तकम्) (संशोधितसंस्करणम्) रा. शै. अनु. प्र. परि. द्वारा प्रकाशितम् ।

Download CBSE Syllabus of Class 12th

myCBSEguide App

Test Generator

Create question paper PDF and online tests with your own name & logo in minutes.

Create Now
myCBSEguide App

myCBSEguide

Question Bank, Mock Tests, Exam Papers, NCERT Solutions, Sample Papers, Notes

Install Now

Leave a Comment