No products in the cart.

संस्कृत कोर (भास्वती)

सीबीएसई कक्षा 11 संस्कृत कोर अध्ययन सामग्री। MyCBSEguide सीबीएसई कक्षा 11 संस्कृत कोर के लिए हल के कागजात, बोर्ड प्रश्न पत्रों, संशोधन नोट और एनसीईआरटी समाधान प्रदान करता है। शामिल विषय हैं: ऋतिका (प्रथमः भागः)(पाठ्यपुस्तकम्)(के-मा-शि-सं- द्वारा प्रकाशितम्)प्रथमः भागः, व्याकरणसौरभम्(संशोधितसंस्करणम्)(रा- शै- अनु- प्र- परि- द्वारा प्रकाशितम्), रचनानुवादकौमुदी(सहायकपुस्तकम्)कपिलदेवद्विवेदीलिखितम् विश्वविद्यालयप्रकाशनम्, वाराणसी, सस्ंकृतसाहित्यपरिचयः(सन्दर्भपुस्तकम्)(संशोधितसंस्करणम्)(रा- शै- अनु- प्र- परि- द्वारा प्रकाशितम्), वेदपारिजात (अतिरिक्ताध्ययनार्थम्) (रा- शै- अनु- प्र- परि- द्वारा प्रकाशितम्) |

CBSE, JEE, NEET, CUET

CBSE, JEE, NEET, CUET

Question Bank, Mock Tests, Exam Papers

NCERT Solutions, Sample Papers, Notes, Videos

myCBSEguide  App

myCBSEguide App

Complete Guide for CBSE Students

NCERT Solutions, NCERT Exemplars, Revison Notes, Free Videos, CBSE Papers, MCQ Tests & more.

डाउनलोड पीडीएफ प्रारूप में सीबीएसई कक्षा 11 संस्कृत कोर अध्ययन सामग्री। MyCBSEguide सीबीएसई कक्षा 11 संस्कृत कोर के लिए हल के कागजात, बोर्ड प्रश्न पत्रों, संशोधन नोट और एनसीईआरटी समाधान प्रदान करता है। शामिल विषय हैं: ऋतिका (प्रथमः भागः)(पाठ्यपुस्तकम्)(के-मा-शि-सं- द्वारा प्रकाशितम्)प्रथमः भागः, व्याकरणसौरभम्(संशोधितसंस्करणम्)(रा- शै- अनु- प्र- परि- द्वारा प्रकाशितम्), रचनानुवादकौमुदी(सहायकपुस्तकम्)कपिलदेवद्विवेदीलिखितम् विश्वविद्यालयप्रकाशनम्, वाराणसी, सस्ंकृतसाहित्यपरिचयः(सन्दर्भपुस्तकम्)(संशोधितसंस्करणम्)(रा- शै- अनु- प्र- परि- द्वारा प्रकाशितम्), वेदपारिजात (अतिरिक्ताध्ययनार्थम्) (रा- शै- अनु- प्र- परि- द्वारा प्रकाशितम्) |

खण्डः ‘‘क”

(i) एकपदेन उत्तरम्

(ii) पूर्णवाक्येन उत्तरम्

(iii) वाक्ये कर्तृक्रिया-पदचयनम्

(iv) सर्वनामस्थाने संज्ञाप्रयोगः

(v) विशेषण-विशेष्य/पर्याय/विलोमादिचयनम्

(vi) समुचितशीर्षकप्रदानम्

खण्डः ‘ख’

(सस्ंकृतेन रचनात्मकं लिखितकायर्म)

(i) औपचारिकम् अनौपचारिकं पत्रम्/प्रार्थनापत्रम्

(ii) लघुकथा (शब्दसूचीसाहाय़्येन, रिक्तस्थानपूर्ति-माध्यमेन)/वार्तालापे एकपक्षपूरणम्

(iii) चित्रमधिकृत्य, निर्दिष्ट शब्दसूचीसाहाय़्येन (संकेताधरितम्) अनुच्छेदलेखनम्

खण्डः ‘ग’

(अनुप्रयुक्तव्याकरणम्)

1 (अ) वर्णानाम् उच्चारणस्थानम्

(आ) वर्तनी

वर्णवियोजनम्, वर्णसंयोजनम्

2 सन्धिः-पाठ्यपुस्तके प्रयुक्तपदानां सन्धिच्छेदः सन्धिकरणम्

स्वरसन्धिः-दीर्घः, गुणः, वृद्धिः, यण्, अयादिः, प्रकृतिभावः

व्य़ंजनसन्धिः-श्चुत्वं, ष्टुत्वं, जश्त्वं, षत्वं, णत्वविधानम्, अनुस्वारः, परसवर्णः

विसर्गसन्धिः-सत्वम्, उत्वम्, रूत्वम्, लोपः, विसर्गस्थाने स्, श्, ष्।

3 शब्दरूपाणि

वाक्येषु सविभक्तिकप्रयोगः

(क) अजन्ताः-बालक, फल, रमा, कवि, पति, मति, वारि, नदी, शिशु, धेनु, मधु, वधू, पितृ, मातृ, कर्तृ, एवं समानान्तरप्रयोगाः।

(ख) हलन्ताः-राजन्, गच्छत्, भवत्, आत्मन्, विद्वस्, चन्द्रमस्, वाच् एवं समानान्तरप्रयोगाः।

(ग) सर्वनामानि-सर्व, यत्, तत्, किम्, इदम्, (त्रिषु लिघ्गेषु) अस्मद्, युष्मद्

(घ) संख्यावाचकशब्दाः-एकसंख्यातः दशसंख्यापर्यन्तम् (त्रिषु लिघ्गेषु)

एकतः शतपर्यन्तं संख्याज्ञानम्

4 धातुरूपाणि-(लट्, लृट्, लोट्, लघ्, विधिलिघ् इति) पञ्चलकारेसु

अधोलिखितधातूनां/समानार्थकधातूनां वाक्येषु प्रयोगः।

(क) परस्मैपदिनः-भू, पठ्, गम्, लिख् पा, स्था, दृश्, अस्, कथ्, भक्ष्, घ्रा,

क्रुध्,हन्, श्रु, नृत्, स्पृश्, चुर्, कथ्।

(ख) आत्मनेपदिनः-लभ्, सेव्, मुद्, याच्।

(ग) उभयपदिनः- कृ, हृ, क्री, ज्ञा, ग्रह्, शक्, (केवलं लट्-लृट्-लकारयोः)

5 कारक-उपपदविभक्तियोगः

6 सामान्य वाच्य् - परिवर्तनम् (केवलं लट्-लकारे)

खण्डः ‘घ’

भागः (i)

(पठितांश-अवबोधनम्)

पठितसामग्री-अवबोधानम्

1. (अ) अंशत्रयम्

एकः गद्यांशः, एकः पद्यांशः, एकः नाट्यांशः च।

पाठ्यांश-आधारितम् प्रश्नवैविध्यम्

एकपदेन उत्तरम्

पूर्णवाक्येन उत्तरम्

विशेषण-विशेष्य-अन्वितिः/पर्याय/विलोमचयनम्

कर्तृ-क्रिया-पदचयनम्

सर्वनामस्थाने संज्ञाप्रयोगः

2 उद्धृतांशानाम् प्रसघ्गसन्दर्भलेखनम् कः कम् कथयति/सन्दर्भग्रन्थस्य

लेखकस्य च नामोल्लेखनम्

3 दत्ते भावार्थे रिक्तस्थानपूर्तिः

4 उदधृतश्लोकानाम्/प्रदत्तेषु अन्वयेषु रिक्तस्थानपूर्तिः

5 प्रदत्तवाक्यांशानाम् सार्थकं संयोजनम्

6 प्रदत्तपंक्तिषु प्रसघ्गानुसारं पदानाम् अर्थलेखनम्

भागः (ii)

(सामान्यः संस्कृत-साहित्य-परिचयः)

1. संस्कृतेन वस्तुनिष्ठ/अतिलघूत्तरप्रश्नमाध्यमेन अधोलिखितसंस्कृतसाहित्यविषयकं

परीक्षणम् संस्कृतशब्दस्य व्युत्पत्तिः परिभाषा च

वेदः, उपनिषद् ,पुराणम्, स्मृतिः, रामायणम्, महाभारतम्

गद्यकाव्यम्, पद्यकाव्यम्, चम्पूकाव्यम्

नाटकम्, प्रमुखनाट्यतत्त्वानां प्रदत्तपरिभाषासु शुद्धपरिभाषाचयनम्

myCBSEguide App

myCBSEguide

Trusted by 1 Crore+ Students

Test Generator

Test Generator

Create papers online. It's FREE.

CUET Mock Tests

CUET Mock Tests

75,000+ questions to practice only on myCBSEguide app

Download myCBSEguide App